You are currently viewing Применение Цифрового корпуса Санскрита для нахождения параллельных мест в текстах.

Применение Цифрового корпуса Санскрита для нахождения параллельных мест в текстах.

Машинный поиск параллелей в санскритских текстах – весьма сложная задача:  похожие фразы могут быть записаны по-разному, редактор текста мог, в одном случае записать словоформы слитно, а в другом – раздельно, мог переставить местами словоформу  во фразе, заменить некоторые слова на синонимы, допустить опечатку, описку, ошибку внутреннего диктанта.

Решить ряд проблем, возникающих в данном случае могут помочь данные цифрового корпуса Санскрита.

Я предлагаю следующий метод сравнения фраз;

  • Пусть даны две фразы, каждая из которых состоит из двух пад
  • Выделим из этой фразы список содержащихся в ней словарных основ, используя данные Цифрового корпуса Санскрита;
  • Упорядочим эти основы по алфавиту, исключая повторения;
  • Две фразы будем считать похожими, если списки, содержащие выделенные из них словарные основы, будут соответствовать;
  • Две фразы будем считать условно похожими, если списки их словарных основ отличаются не более чем на одну основу.

Этот метод сравнения, хотя и не может гарантировать абсолютно точные результаты, всё же сильно помогает в поиске сходных фраз в различных тестах.

В качестве примера, ниже приведен отрывок из Рамаяны, обработанный таким образом. ВНИМАНИЕ! Нумерация глав произведений в примере является сквозной для рассматриваемого произведения. При необходимости ее можно заменить на реальную.

РАМАЯНА

Книга I

Глава 1

tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam a |
nāradaṃ paripapraccha vālmīkir munipuṃgavam b || 1
ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān a |
dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ b || 2
cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ a |
vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ b || 3
ātmavān ko jitakrodho matimān ko .”nasūyakaḥ a |
kasya bibhyati devāś ca jātaroṣasya saṃyuge b || 4
etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me a |

Cм.

Махабхарата (XVII, 473, 3 b: etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me b ||

IV, 1268, 45 b: etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me b ||)

Cр.

Рамайана (I, 4, 11 b śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me b || [Добавлено bhadra Не хватает: etad])

Скандапхурана ревакханда (I, 17, 10 c kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me b || [Добавлено vac Не хватает: etad]

I, 20, 4 c śrotum icchāmi viprendra paraṃ kautūhalaṃ hi me b || [Добавлено vipra Не хватает: etad])

Скандапхурана (I, 17, 10 c kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me b || [Добавлено vac Не хватает: etad]

I, 20, 4 c śrotum icchāmi viprendra paraṃ kautūhalaṃ hi me b || [Добавлено vipra Не хватает: etad])

maharṣe tvaṃ samartho .”si jñātum evaṃvidhaṃ naram b || 5
śrutvā caitat trilokajño vālmīker nārado vacaḥ a |
śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt b || 6
bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ a |
mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ b || 7
ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ a |
niyatātmā mahāvīryo dyutimān dhṛtimān vaśī b || 8
buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ a |
vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ b ||

Cр.

Рамайана (V, 3, 15 a vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ | [Добавлено śubha Не хватает: hanu])

9
mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ a |
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ b || 10
samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān a |
pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ b || 11
dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ a |
yaśasvī jñānasampannaḥ śucir vaśyaḥ samādhimān b || 12
rakṣitā jīvalokasya dharmasya parirakṣitā a |
vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ b || 13
sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān a |

Cм.

Махабхарата (IX, 94, 35 b: sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān |)

sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ b || 14
sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ a |
āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ b || 15
sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ a |
samudra iva gāmbhīrye dhairyeṇa himavān iva b || 16
viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ a |
kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ b || 17
dhanadena samas tyāge satye dharma ivāparaḥ a |
tam evaṃguṇasampannaṃ rāmaṃ satyaparākramam b || 18
jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam a |
yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ b || 19
tasyābhiṣekasambhārān dṛṣṭvā bhāryātha kaikayī a |
pūrvaṃ dattavarā devī varam enam ayācata a |
vivāsanaṃ ca rāmasya bharatasyābhiṣecanam b || 20
sa satyavacanād rājā dharmapāśena saṃyataḥ a |
vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam b || 21
sa jagāma vanaṃ vīraḥ pratijñām anupālayan a |
pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt b || 22
taṃ vrajantaṃ priyo bhrātā lakṣmaṇo .”nujagāma ha a |
snehād vinayasampannaḥ sumitrānandavardhanaḥ b || 23
sarvalakṣaṇasampannā nārīṇām uttamā vadhūḥ a |
sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā b || 24
paurair anugato dūraṃ pitrā daśarathena ca a |
śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat b || 25
te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ a |

Cр.

Рамайана (I, 3, 2 a sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ | [Добавлено dūra Не хватает: vana])

citrakūṭam anuprāpya bharadvājasya śāsanāt b || 26
ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ a |
devagandharvasaṃkāśās tatra te nyavasan sukham b || 27
citrakūṭaṃ gate rāme putraśokāturas tadā a |
rājā daśarathaḥ svargaṃ jagāma vilapan sutam b || 28
mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ a |
niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ a |
sa jagāma vanaṃ vīro rāmapādaprasādakaḥ b || 29
pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ a |
nivartayāmāsa tato bharataṃ bharatāgrajaḥ b || 30
sa kāmam anavāpyaiva rāmapādāv upaspṛśan a |
nandigrāme .”karod rājyaṃ rāmāgamanakāṅkṣayā b || 31
rāmas tu punar ālakṣya nāgarasya janasya ca a |
tatrāgamanam ekāgre daṇḍakān praviveśa ha b || 32
virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha a |
sutīkṣṇaṃ cāpy agastyaṃ ca agastyabhrātaraṃ tathā b || 33
agastyavacanāc caiva jagrāhaindraṃ śarāsanam a |
khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau b || 34
vasatas tasya rāmasya vane vanacaraiḥ saha a |
ṛṣayo .”bhyāgaman sarve vadhāyāsurarakṣasām b || 35
tena tatraiva vasatā janasthānanivāsinī a |
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī b ||

Cр.

Рамайана (III, 1, 18 a ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī | [Добавлено mad Не хватает: virūpay])

36
tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān a |
kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasam b ||

Cр.

Рамайана (III, 3, 2 a dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe | [Добавлено han Не хватает: rākṣasa]

VI, 8, 10 a rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca | [Добавлено vināśa Не хватает: eva])

37
nijaghāna raṇe rāmas teṣāṃ caiva padānugān a |
rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa b ||

Cр.

Рамайана (VII, 2, 33 b caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām b || [Добавлено kāmarūpin Не хватает: as])

38
tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ a |
sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam b || 39
vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ a |
na virodho balavatā kṣamo rāvaṇa tena te b || 40
anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ a |
jagāma sahamarīcas tasyāśramapadaṃ tadā b || 41
tena māyāvinā dūram apavāhya nṛpātmajau a |
jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam b || 42
gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm a |
rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ b || 43
tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam a |
mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha b || 44
kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam a |
taṃ nihatya mahābāhur dadāha svargataś ca saḥ b || 45
sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm a |
śramaṇīṃ dharmanipuṇām abhigaccheti rāghava a |
so .”bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ b || 46
śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ a |
pampātīre hanumatā saṃgato vānareṇa ha b || 47
hanumadvacanāc caiva sugrīveṇa samāgataḥ a |
sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ b || 48
tato vānararājena vairānukathanaṃ prati a |
rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca a |
vālinaś ca balaṃ tatra kathayāmāsa vānaraḥ b || 49
pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati a |
sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave b || 50
rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam a |
pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśayojanam b || 51
bibheda ca punaḥ sālān saptaikena maheṣuṇā a |
giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā b || 52
tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ a |
kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā b || 53
tato .”garjaddharivaraḥ sugrīvo hemapiṅgalaḥ a |
tena nādena mahatā nirjagāma harīśvaraḥ b || 54
tataḥ sugrīvavacanāddhatvā vālinam āhave a |
sugrīvam eva tad rājye rāghavaḥ pratyapādayat b || 55
sa ca sarvān samānīya vānarān vānararṣabhaḥ a |
diśaḥ prasthāpayāmāsa didṛkṣur janakātmajām b || 56
tato gṛdhrasya vacanāt sampāter hanumān balī a |
śatayojanavistīrṇaṃ pupluve lavaṇārṇavam b ||

Cр.

Гарудапхурана (I, 14, 30 a śatayojanavistīrṇaṃ pupluve makarālayam | [Добавлено ālaya Не хватает: lavaṇārṇava])

57
tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām a |
dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām b || 58
nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca a |
samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam b || 59
pañca senāgragān hatvā sapta mantrisutān api a |
śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat b || 60
astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt a |
marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā b || 61
tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm a |
rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ b || 62
so .”bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam a |
nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ b || 63
tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ a |
samudraṃ kṣobhayāmāsa śarair ādityasaṃnibhaiḥ b || 64
darśayāmāsa cātmānaṃ samudraḥ saritāṃ patiḥ a |
samudravacanāc caiva nalaṃ setum akārayat b || 65
tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave a |
abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam b || 66
karmaṇā tena mahatā trailokyaṃ sacarācaram a |
sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ b || 67
tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ a |
kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha b || 68
devatābhyo varān prāpya samutthāpya ca vānarān a |
puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā b || 69
nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito .”naghaḥ a |
rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān b || 70
prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ a |
nirāyamo arogaś ca durbhikṣabhayavarjitaḥ b || 71
na putramaraṇaṃ kecid drakṣyanti puruṣāḥ kvacit a |
nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ b || 72
na vātajaṃ bhayaṃ kiṃcin nāpsu majjanti jantavaḥ a |
na cāgrijaṃ bhayaṃ kiṃcid yathā kṛtayuge tathā b || 73
aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ a |
gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam b || 74
rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ a |
cāturvarṇyaṃ ca loke .”smin sve sve dharme niyokṣyati b || 75
daśavarṣasahasrāṇi daśavarṣaśatāni ca a |

Cм.

I, 11, 11 b: daśavarṣasahasrāṇi daśavarṣaśatāni ca b ||

Агнипхурана (I, 11, 11 b: daśavarṣasahasrāṇi daśavarṣaśatāni ca b ||)

Агнипхурана (I, 11, 11 b: daśavarṣasahasrāṇi daśavarṣaśatāni ca b ||)

Агнипхурана (I, 11, 11 b: daśavarṣasahasrāṇi daśavarṣaśatāni ca b ||)

Агнипхурана (I, 11, 11 b: daśavarṣasahasrāṇi daśavarṣaśatāni ca b ||)

Махабхарата (I, 311, 11 a: daśa varṣasahasrāṇi daśa varṣaśatāni ca a |

XIV, 445, 38 a: daśa varṣasahasrāṇi daśa varṣaśatāni ca a |

VI, 869, 10 b: daśa varṣasahasrāṇi daśa varṣaśatāni ca a |

VIII, 1763, 28 b: daśa varṣasahasrāṇi daśa varṣaśatāni ca b ||)

Матсйапхурана (XI, 112, 63 a: daśavarṣasahasrāṇi daśavarṣaśatāni ca a |

XI, 112, 77 a: daśa varṣasahasrāṇi daśa varṣaśatāni ca a |

XVI, 160, 3 a: daśa varṣasahasrāṇi daśa varṣaśatāni ca |)

Рамайана (V, 556, 13 a: daśavarṣasahasrāṇi daśavarṣaśatāni ca a |

IX, 600, 12 a: daśavarṣasahasrāṇi daśavarṣaśatāni ca |)

Cр.

I, 1, 23 b daśavarṣasahasrāṇi samudrasalileśayāḥ b || [Добавлено samudrasalileśaya Не хватает: śata]

Агнипхурана (I, 1, 23 b daśavarṣasahasrāṇi samudrasalileśayāḥ b || [Добавлено samudrasalileśaya Не хватает: śata])

Агнипхурана (I, 1, 23 b daśavarṣasahasrāṇi samudrasalileśayāḥ b || [Добавлено samudrasalileśaya Не хватает: śata])

Агнипхурана (I, 1, 23 b daśavarṣasahasrāṇi samudrasalileśayāḥ b || [Добавлено samudrasalileśaya Не хватает: śata])

Агнипхурана (I, 1, 23 b daśavarṣasahasrāṇi samudrasalileśayāḥ b || [Добавлено samudrasalileśaya Не хватает: śata])

Чхандогйопханишад (VII, 2, 2 g śataṃ ca daśa caikaś ca sahasrāṇi ca viṃśatiḥ | [Добавлено viṁśati Не хватает: varṣa])

Гарудапхурана (I, 1, 12 b daśavarṣasahasrāṇi samudrasalileśayāḥ b || [Добавлено samudrasalileśaya Не хватает: śata])

Курмапхурана (I, 4, 3 b daśavarṣasahasrāṇi śatāni daśa pañca ca | [Добавлено pañcan ]

I, 4, 4 b ekādaśasahasrāṇi śatāni daśa pañca ca | [Добавлено pañcan Не хватает: varṣa]

I, 4, 5 a trayodaśasahasrāṇi śatāni daśa pañca ca | [Добавлено trayodaśan Не хватает: varṣa])

Лингапхурана (I, 1, 27 b tathā daśasahasrāṇāṃ varṣāṇāṃ śatasaṃkhyayā b || [Добавлено tathā Не хватает: ca]

I, 5, 16 a daśavarṣasahasrāṇi śatāni daśapañca ca | [Добавлено pañcan ]

I, 5, 17 b ekādaśa sahasrāṇi śatāni daśapañca ca b || [Добавлено pañcan Не хватает: varṣa]

I, 5, 21 a trayodaśasahasrāṇi śatāni daśapañca ca | [Добавлено trayodaśan Не хватает: varṣa])

Махабхарата (I, 1, 40 a trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca | [Добавлено trayastriṁśat Не хватает: varṣa]

I, 1, 233 z daśaślokasahasrāṇi viṃśacchlokaśatāni ca | [Добавлено viṁśat Не хватает: varṣa]

I, 1, 233 h ślokānāṃ ca sahasrāṇi daśa trīṇi śatāni ca | [Добавлено tri Не хватает: varṣa]

I, 6, 21 a aratnīnāṃ sahasraṃ ca śatāni daśa pañca ca | [Добавлено pañcan Не хватает: varṣa]

I, 6, 31 a ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca | [Добавлено ṣaṣṭi Не хватает: daśan]

I, 6, 4 a daśa varṣasahasrāṇi śatāni daśa pañca ca | [Добавлено pañcan ]

XII, 2, 96 a śataṃ rājasahasrāṇi śataṃ rājaśatāni ca | [Добавлено rājan Не хватает: varṣa]

XII, 32, 104 b mahākalpasahasrāṇi mahākalpaśatāni ca | [Добавлено mahākalpa Не хватает: varṣa]

XIII, 1, 18 c daśa varṣasahasrāṇi daśāṣṭau ca śatāni ca b || [Добавлено aṣṭan ]

XIII, 11, 27 a koṭīsahasraṃ varṣāṇāṃ trīṇi koṭiśatāni ca | [Добавлено tri Не хватает: daśan]

XIV, 9, 71 a sahasraśaktiśca śataṃ śataśaktir daśāpi ca | [Добавлено śakti Не хватает: varṣa])

Рамайана (VI, 1, 17 b aṣṭau śatasahasrāṇi daśakoṭiśatāni ca b || [Добавлено aṣṭan Не хватает: varṣa])

Сарвангасундара (39, 32, 10 @ varṣasahasrajīvī ca b || [Добавлено jīvin Не хватает: śata])

Скандапхурана ревакханда (I, 1, 6 a yojanānāṃ sahasrāṇi sahasrāṇāṃ śatāni ca | [Добавлено yojana Не хватает: varṣa]

I, 2, 18 a saptaṣaṣṭisahasrāṇi saptaṣaṣṭiśatāni ca | [Добавлено saptaṣaṣṭi Не хватает: varṣa]

I, 22, 46 b ṣaṣṭivarṣasahasrāṇi koṭirvarṣaśatāni ca b || [Добавлено ṣaṣṭi Не хватает: daśan])

Скандапхурана (I, 1, 6 a yojanānāṃ sahasrāṇi sahasrāṇāṃ śatāni ca | [Добавлено yojana Не хватает: varṣa]

I, 2, 18 a saptaṣaṣṭisahasrāṇi saptaṣaṣṭiśatāni ca | [Добавлено saptaṣaṣṭi Не хватает: varṣa]

I, 22, 46 b ṣaṣṭivarṣasahasrāṇi koṭirvarṣaśatāni ca b || [Добавлено ṣaṣṭi Не хватает: daśan])

Вишнупхурана (II, 1, 7 a trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca | [Добавлено trayastriṁśat Не хватает: varṣa])

Вишнусмрити (I, 3, 17 a brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam | [Добавлено brāhmaṇa Не хватает: sahasra])

rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati b ||

Cм.

Рамайана (V, 556, 13 b: rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati b ||)

76
idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam a |
yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate b || 77
etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ a |
saputrapautraḥ sagaṇaḥ pretya svarge mahīyate b || 78
paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt a |
vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro .”pi mahattvam īyāt b ||

Добавить комментарий