You are currently viewing САНСКРИТСКО-РУССКИЙ  РАЗГОВОРНИК

САНСКРИТСКО-РУССКИЙ РАЗГОВОРНИК

запись редактируется. 

САНСКРИТСКО-РУССКИЙ РАЗГОВОРНИК ИЛИ

1000 САНСКРИТСКИХ ПРЕДЛОЖЕНИЙ

из книги Паллявана Пракашана

(Pallava Prakashan)

Бангалор, Индия

संस्कृत व्यवहार साहस्री

(“saṁskṛta vyavahāra sāhasrī”)

перевод с санскрита Леонченко В.В.

ОГЛАВЛЕНИЕ

От переводчика

1 Предложения общего обихода. (शिष्टाचारः śiṣṭācāraḥ)

2 При встрече. (मिलनम् milanam )

3 Простые предложения (सरल वाक्यानि sarala vākyāni )

4 Обыденные фразы सामान्य वाक्यानि sāmānya vākyāni

5 При встрече с друзьями मित्र मिलनम् mitra milanam

6 Путешествие . प्रयणम् prayaṇam

7 По приезде प्रवासतः प्रतिनिवर्तनम् pravāsataḥ pratinivartanam

8 Студенты छात्राः chātrāḥ

9 Экзамен परीक्षा parīkṣā

10 Кино. चलनचित्रम् calanacitram

11 Учитель शिक्षकः śikṣakaḥ

12 Женщины स्त्रयः strayaḥ

13 Кулинария पाकः pākaḥ

14 Одежда, украшения वेषभूषणानि veṣabhūṣaṇāni

15 Офис कार्यालयः kāryālayaḥ

16 Здоровье आरोग्यम् ārogyam

17 Время समयः samayaḥ

18 Телефон दूरवाणी dūravāṇī

19 Торговля वाणिज्यम् vāṇijyam

20 Погода वातावरणम् vātāvaraṇam

21 Домашние разговоры गृहसम्भाषणम् gṛhasambhāṣaṇam

22 Родители и дети पितरः पुत्राः च pitaraḥ putrāḥ ca

23 Родители मातापितरः mātāpitaraḥ

24 Дети सुताः sutāḥ

25 Разные предложения सङ्कीर्ण वाक्यानि saṅkīrṇa vākyāni

26 Гости आतिथिः ātithiḥ

27 Поздравления शुभाशयाः śubhāśayāḥ

Словарик к Санскритско-Русскому разговорнику

Русско-санскритский тематический словарик

ПРИЛОЖЕНИЯ

Алфавит деванагари

Правила чтения санскритских текстов

Ударения в санскритских словах

Правила сочетания звуков (правила сандхи)

Грамматические таблицы

Список литературы

Числа и символические выражения для чисел

Тематический русско-санскритский словарик

От переводчика

Разговорный санскрит- понятие весьма неоднозначное. Само слово «санскрит», в одном из своих значений как сокрытый язык древней научной и художественной литературы индийской цивилизации не предполагает использования его в качестве разговорного. И дело даже не в особом статусе языка, как языка некоторого закрытого сообщества, а в его чрезвычайной сложности и многозначности. Становясь языком бытового общения он перестает быть санскритом, даже при сохранении грамматики и лексики. Санскрит — законсервированный в далеком прошлом язык, хотя и обладает богатейшей лексикой и семантикой неудобен для современного бытового общения. Сейчас существуют понятия, для которых в древнем санскрите нет разработанных терминов, что приводит к конструированию таковых в наши дни или даже заимствованию их из других языков, что приводит лишь к дальнейшему отдалению «разговорного санскрита» от его древней основы, выхолащиванию смыслов, разрушению грамматики, перевода его в разряд пракритов. Таким образом, создаваемый искусственно разговорный санскрит хотя и является попыткой восстановления древних традиций в постколониальную эпоху, все же повисает в воздухе, поскольку санскрит- это многовековая интегральная философская, культурная ментальная традиция и, чтобы он мог существовать, необходимо восстанавливать сначала именно ее, в противном же случае, в чем же тогда разница между ним и другими языками- просто ни в чем- мы получаем очередной искусственный язык, пригодный при определенной обработке к обыденному общению. Тем не менее возрождение санскрита пусть даже и в такой форме- хороший знак, поскольку санскрит является ключом к целому океану знаний, дошедших до нас в миллионах санскритских текстов: знаний об устройстве вселенной, о вечном календаре, об устройстве человеческого общества, о сути самого человека и всего что его окружает. Знания эти всегда актуальны.

И так, предлагаемый читателю санскритско-русский разговорник является переводом книги «1000 санскритских предложений» (संस्कृत व्यवहार साहस्री

(“saṁskṛta vyavahāra sāhasrī”)) Паллявана Пракашана

(Pallava Prakashan) Бангалор, Индия. Книга состоит из двадцати семи разделов, содержащих наборы предложений и словосочетаний на санскрите, относящиеся к определенной бытовой тематике. Термины современного мира, такие как, например, «офис», «банк», «почтовое отделение», «автобус», «чай», «кофе», «радио», «телефон» конструируются автором на базе санскритской лексики. Некоторые слова, как, например «кофе», заимствуются из других языков. К переводу прилагается словарик всех слов и словоформ, встречающихся в разговорнике. Все слова и словоформы стоят в том грамматическом виде, к котором они встречаются в исходном тексте. Прилагается также тематический русско-санскритский словарик, содержащий дополнительные слова по заданным в разговорнике темам. В состав разговорника также включены материалы по элементарной грамматике и список дополнительных источников.

Вернуться к оглавлению

1 Предложения уважительного обращения. शिष्टाचारः (śiṣṭācāraḥ)

Санскрит

Перевод

हरिः ॐ hariḥ Om

Приветствую вас

सुप्रभातम् suprabhātam

Доброе утро

नमस्कारः namaskāraḥ

Творю поклон в знак почтения к Вам

नमस्ते namaste

Поклон тебе

शुभरात्रिः śubharātriḥ

Доброй ночи

धन्यवादः dhanyavādaḥ

Благодарствую

स्वागतम् svāgatam

Добро пожаловать, проходите!

क्षम्यताम् kṣamyatām

Извините

चिन्ता मास्तु cintā māstu

Не беспокойтесь, всё в порядке

कृपया kṛpayā

Пожалуйста

पुनः मिलामः punaḥ milāmaḥ

Мы еще встретимся?

अस्तु astu

Хорошо, порядок.

श्रीमन् śrīman

Ваша светлость (уважительное обращение к мужчине)

मान्ये mānye

आर्ये ārye

Ваша светлость (уважительное обращение к женщине)

Вернуться к оглавлению

2. При встрече. (मिलनम् milanam )

भवतः नाम किं bhavataḥ nāma kiṁ

Как Ваше имя?

(обращение к мужчине)

भवत्याः नाम किं bhavatyāḥ nāma kiṁ

Как Ваше имя?

(обращение к женщине)

मम नाम mama nāma …

Меня зовут …

एषः मम मित्रं eṣaḥ mama mitraṁ

Это мой друг …

एतेषां विषये श्रुतवान् eteṣāṁ viṣaye śrutavān

Я слышал о них

एषा मम सखी eṣā mama sakhī

Это моя подруга

भवान् किं करोति bhavān kiṁ karoti

Что делаешь?

(обращение к мужчине)

भवती किं करोति bhavatī kiṁ karoti

Что делаешь?

(обращение к женщине)

अहं अध्यापकः अस्मि ahaṁ adhyāpakaḥ asmi

Я — учитель.

अहं अध्यापका अस्मि ahaṁ adhyāpakā asmi

Я — учительница

अधिकारी adhikārī

Офисный служащий

उट्टङ्ककः uṭṭaṅkakaḥ

Писарь, машинистка

तंत्रज्ञः taṁtrajñaḥ

Инженер

प्राध्यापकः prādhyāpakaḥ

Профессор

लिपिकः lipikaḥ

Писец, клерк.

न्यायवादी nyāyavādī

Логик, юрист

विक्रयिकः vikrayikaḥ

Торговец

उपन्यासकः upanyāsakaḥ

Лектор

अहं यन्त्राकारे कार्य करोमि ahaṁ yantrākāre kārya karomi

Я работаю на заводе

कार्यालये kāryālaye

В офисе

महाविद्यालये mahāvidyālaye

В высшем учебном заведении

वित्तकोषे vittakoṣe

В банке

चिकित्सालये cikitsālaye

В больнице

प्रौढ्शालायां prauḍhśālāyāṁ

В старшей школе (в старших классах)

भवान् कस्यां कक्ष्यायां पठति bhavān kasyāṁ kakṣyāyāṁ paṭhati

В каком Вы классе (обращение к мужчине, в случае обращения к женщине заменим bhavān на भवती bhavatī )

अहं नवम्कक्ष्यायां पठामि ahaṁ navamkakṣyāyāṁ paṭhāmi

Я учусь в 9-ом классе

भवतः ग्रामः किं bhavataḥ grāmaḥ kiṁ

«из какого Вы поселения» – откуда Вы?

मम ग्राम mama grāma … नाम nāma

Моё поселение называется ..

कुशलम् वा kuśalam vā

Как Вы?

कथमस्ति भवान् kathamasti bhavān

«расскажите о себе, как Ваше состояние» Как Вы?

(обращение к мужчине)

गृहे सर्वे कुशलिनः gṛhe sarve kuśalinaḥ

Все ли хорошо у Вас дома?

सर्व कुशलम् sarva kuśalam

Всё в порядке

कः विशेषः kaḥ viśeṣaḥ

का वार्ताः kā vārtāḥ

Какие новости?

भवता एव वक्तव्यम् bhavatā eva vaktavyam

Скажите это

कोऽपि विशेषः ko.pi viśeṣaḥ

कः अपि विशेषः kaḥ api viśeṣaḥ

Что-нибудь особенное?

भवान् कुतः आगच्छति bhavān kutaḥ āgacchati

Куда и откуда ты идешь?

(обращение к мужчине)

अहम् शालातः गृहतः aham śālātaḥ gṛhataḥ

Я иду из дома

भवान् कुत्र गच्छति bhavān kutra gacchati

Куда идешь? (обращение к мужчине)

भवति वा इति पस्यामः bhavati vā iti pasyāmaḥ

Возможно ли нам всем посмотреть, сделано ли это?

ज्ञातं वा jñātaṁ vā

Понятно?

कथम् आसीत् katham āsīt

Расскажите, как это было?

अङ्गीकृतं किल aṅgīkṛtaṁ kila

Согласны?

कति अपेक्षितानि kati apekṣitāni

Сколько Вы хотите; как много Вы хотите

अद्य एव वा adya eva vā

Это сегодня?

इदानीं एव वा idānīṁ eva vā

Это произойдет сейчас?

आगन्तव्यं भोः āgantavyaṁ bhoḥ

Входите пожалуйста

तदर्थ वा tadartha vā

Это правильно?

तत् किमपि मास्तु tat kimapi māstu

Не хочу этого

न दृश्यते na dṛśyate

Не вижу Вас

समाप्तं वा samāptaṁ vā

Этого достаточно?

कस्मिन् समये kasmin samaye

Когда? В какое время?

तथापि tathāpi

Тогда, в то время

आवश्यकं न आसित् āvaśyakaṁ na āsit

В этом не было необходимости

तिष्ठतु भोः tiṣṭhatu bhoḥ

Побудь здесь еще

स्मरति किल smarati kila

«Помнит ли?» – ты помнишь?

तथा किमपि नास्ति tathā kimapi nāsti

Нет, это не так

कथं अस्ति भवान् kathaṁ asti bhavān

Как ты? (обращение к мужчине)

न विस्मरतु na vismaratu

Не забудь

अन्यच्च anyacca

Кроме того

तदनन्तरम् tadanantaram

Затем, тогда, далее..

तावदेव किल tāvadeva kila

Неужели так много?

महान् सन्तोषः mahān santoṣaḥ

Очень радуюсь этому!

तद् तथा न tad tathā na

Разве это не так?

तस्य कः अर्थः tasya kaḥ arthaḥ

Что это значит?

आं भोः āṁ bhoḥ

О, да!

एवमेव evameva

Лишь, только

अहं देवालयं गच्चामि ahaṁ devālayaṁ gaccāmi

Я иду в храм

किं चिराद् दर्शनं kiṁ cirād darśanaṁ

Тебя что-то не видно, почему?

भवन्तं कुत्रापि दृष्टवान् bhavantaṁ kutrāpi dṛṣṭavān

Где-то я тебя видел (от любого лица)

भवान् सम्भाषणशिबिरं आगतवान् वा bhavān sambhāṣaṇaśibiraṁ āgatavān vā

Как ты пришел сюда?

तर्हि कुत्र दृष्टवान् tarhi kutra dṛṣṭavān

Где же мы виделись?..

तर्हि तत्रैव दृष्टवान् tarhi tatraiva dṛṣṭavān

Там я должен был видеть Вас ..

Вернуться к оглавлению

3 Простые предложения सरल वाक्यानि sarala vākyāni

ततैव अस्तु tataiva astu

Пусть будет так

जानामि भो jānāmi bho

О, я знаю это

आम् तत् सत्यम् ām tat satyam

Да, это – истина

समीचीना सूचना samīcīnā sūcanā

Действительно, хорошее предложение

किंचित् एव kiṁcit eva

Чуть-чуть, немного

किमर्थ तद् न भवति kimartha tad na bhavati

Почему это не может быть сделано?

भवतु नाम bhavatu nāma

Пусть останется как есть

ओहो। तथा वा oho | tathā vā

Ох! Это так?..

एवमपि अस्ति वा evamapi asti vā

Это подобно тому?

अथ किम् atha kim

И что далее?

नैव किल naiva kila

Нет

भवतु bhavatu

Да

आगच्छन्तु āgacchantu

Входите!

उपविशन्तु upaviśantu

Садитесь, пожалуйста

सर्वथा मास्तु sarvathā māstu

Точно — нет!

अस्तु वा astu vā

Может ли это быть так?

किमर्थ भोः kimartha bhoḥ

Почему?

प्राप्तं किल prāptaṁ kila

У вас это есть?

Вернуться к оглавлению

4 Обыденные фразы सामान्य वाक्यानि sāmānya vākyāni

प्रयत्नं करोति prayatnaṁ karoti

Я попытаюсь

न शक्यते भोः na śakyate bhoḥ

О, я не могу..

तथा न वदतु tathā na vadatu

Не говори так

तत्र कोऽपि संदेहः नास्ति tatra ko.pi saṁdehaḥ nāsti

Здесь нет никаких сомнений

तद् अहं न ज्ञातवान् tad ahaṁ na jñātavān

Я не знаю этого

कदा ददाति kadā dadāti

Когда дадите мне?

अहं कथं वदामि कदा इति ahaṁ kathaṁ vadāmi kadā iti

Как я могу сказать когда?

तथा भवति वा tathā bhavati vā

Возможно ли это? Может ли это быть так?

भवतः समयावकाशः अस्ति वा bhavataḥ samayāvakāśaḥ asti vā

Вы свободны? Вы не заняты?

अद्य भवतः कार्यक्रमः कः adya bhavataḥ kāryakramaḥ kaḥ

Каковы Ваши планы на сегодня?

अरे। हस्तस्य किं अभवत् are | hastasya kiṁ abhavat

Ой! что у тебя с руками?

बहुदिनेभ्यः ते परिचिताः bahudinebhyaḥ te paricitāḥ

Я знаю тех уже давно

(может быть применимо для указания на важную персону (их светлость))

तस्य कियद् धाष्टर्यम् tasya kiyad dhāṣṭaryam

Да как он смеет!?

भवान् न उक्तवान् एव bhavān na uktavān eva

Та мне не рассказывал..

अहं किं करोमि ahaṁ kiṁ karomi

Что я могу сделать для Вас?

अहं न जानामि ahaṁ na jānāmi

Я не знаю..

यथा भवान् इच्छति तथा yathā bhavān icchati tathā

Как Вы желаете

भवतु चिन्तां न करोति bhavatu cintāṁ na karoti

Не беспокойся

तेन किमपि न सिध्यति tena kimapi na sidhyati

Ничего страшного, все в порядке.

सः सर्वथा अप्रयोजकः saḥ sarvathā aprayojakaḥ

Он ни к чему не пригоден

पुनरपि एकवारं प्रयत्नं कुर्मः punarapi ekavāraṁ prayatnaṁ kurmaḥ

Позвольте нам попытаться еще раз

मौनमेव उचितम् maunameva ucitam

Лучше быть тише

तत्र अहं न वदामि tatra ahaṁ na vadāmi

Я ничего не скажу там

तर्हि समीचीनम् tarhi samīcīnam

Хорошо, если это так

एवं चेत् कथम् evaṁ cet katham

Если это так, то как это понять? Что тогда?

मां किञ्चित् स्मारतु māṁ kiñcit smāratu

Запомни меня..

तं अगं सम्यक् जानामि taṁ agaṁ samyak jānāmi

Я хорошо его знаю

तदानीमेव उक्तवान् किल tadānīmeva uktavān kila

Я уже говорил это?

कदा उक्तवान् भोः kadā uktavān bhoḥ

Когда Вы говорили это?

यत्किमपि भवतु yatkimapi bhavatu

Что случилось?

सः बहु समीचीनः saḥ bahu samīcīnaḥ

Он хороший товарищ

सः बहु रूक्षः saḥ bahu rūkṣaḥ

Он очень грубый

तदिवषये चिन्ता मास्तु tadivaṣaye cintā māstu

Не волнуйся по этому поводу

तथैव इति न नियमः tathaiva iti na niyamaḥ

Нет, не похоже, что так

कर्तु शक्यं किञ्चित् समयः अपेक्षते kartu śakyaṁ kiñcit samayaḥ apekṣate

Мы можем это сделать, но нам нужно время

एतावत् अपि कृतवान् etāvat api kṛtavān

По крайней мере это он сделал

द्रष्टुं एव न शक्यते draṣṭuṁ eva na śakyate

Не могу видеть это

तत्रैव कुत्रापि स्यात् tatraiva kutrāpi syāt

Это должно быть где-то здесь

यथार्थ वदामि yathārtha vadāmi

Я говорю правду

एवं भवतुं अर्हति evaṁ bhavatuṁ arhati

Всё в порядке

कदाचित् एवमपि स्यात् kadācit evamapi syāt

Когда-то это уже было

अहं तावदपि न जानामि ahaṁ tāvadapi na jānāmi

Я не знаю много об этом

तत्र गत्वा किं करोति tatra gatvā kiṁ karoti

Что Вы собираетесь здесь делать?

पुनः आगच्छन्तु punaḥ āgacchantu

Приходите снова!

मम् किमपि क्लेशः नास्ति mam kimapi kleśaḥ nāsti

Это не правда в отношении меня!

एतद् कष्टं न etad kaṣṭaṁ na

Это не трудно

भोः आनीतवान् वा bhoḥ ānītavān vā

Вы принесли это?

भवतः कृते कः उक्तवान् bhavataḥ kṛte kaḥ uktavān

Кто Вам это сказал?

किञ्चिदनन्तरं आगच्छेत् kiñcidanantaraṁ āgacchet

Он может прийти когда-то позже

प्रायः तथा न स्यात् prāyaḥ tathā na syāt

По большому счету это может быть не так

चिन्ता मास्तु श्वः ददातु cintā māstu śvaḥ dadātu

Не срочно, вернете это завтра.

अहं पुनः सूचयामि ahaṁ punaḥ sūcayāmi

Я дам Вам знать..

अद्य आसीत् वा adya āsīt vā

Это было сегодня?

अवश्यं आगच्छामि avaśyaṁ āgacchāmi

Конечно, я приду.

नागराजः अस्ति वा nāgarājaḥ asti vā

Нагараджа здесь?

किमर्थं तद् एवं अभवत् kimarthaṁ tad evaṁ abhavat

Почему так случилось?

तत्र आसीत् वा tatra āsīt vā

Это случилось там?

किमपि उक्तवान् वा kimapi uktavān vā

Вы что-то сказали?

कुतः आनीतवान् kutaḥ ānītavān

Куда ты принес это

अन्यत् कार्यं किमपि नास्ति anyat kāryaṁ kimapi nāsti

Никаких других дел у меня нет..

मम वचनं श्रुनोतु mama vacanaṁ śrunotu

Послушайте меня, пожалуйста!

एतत् सत्यम् किल etat satyam kila

Это — правда, не так ли?

तद् अहं अपि जानामि tad ahaṁ api jānāmi

Я сам это знаю

तावद् आवश्यकं न tāvad āvaśyakaṁ na

Это не нужно! Это — плохо.

भवतः का हानिः bhavataḥ kā hāniḥ

Что Вы от этого теряете?

किमर्थ एतावान् विलम्बः kimartha etāvān vilambaḥ

Почему Вы опоздали?

यथेष्टं अस्ति yatheṣṭaṁ asti

Много, доступно в большом количестве

भवतः अभिप्रायः कः bhavataḥ abhiprāyaḥ kaḥ

Каково Ваше мнение?

अस्य किं कारणम् asya kiṁ kāraṇam

По какой причине?

स्वयमेव करोमि svayameva karomi

Я же сам это делаю

तत् न रोचते tat na rocate

Мне это не нравится

उक्तं एव वदति सः uktaṁ eva vadati saḥ

Он говорит те же самые вещи

अन्यथा बहु कष्अम् anyathā bahu kaṣam

Будет досадно, если это не так

किमर्थं पुर्वं न उक्तवाण् kimarthaṁ purvaṁ na uktavāṇ

Почему вы не сказали это раньше?

स्पष्टं न जानामि spaṣṭaṁ na jānāmi

Я точно этого не знаю

निश्चयः नास्ति niścayaḥ nāsti

Я не уверен

कुत्र आसीत् भवान् kutra āsīt bhavān

Где Вы?

भीतिः मास्तु bhītiḥ māstu

Не путайтесь

भयस्य कारणं नास्ति bhayasya kāraṇaṁ nāsti

Не бойтесь!

तदहं बहु इच्छमि tadahaṁ bahu icchami

Мне это очень нравится

कियत् लज्जास्पदम् kiyat lajjāspadam

Какой стыд!?

सः मम दोषः न saḥ mama doṣaḥ na

Это не моя ошибка

मम तु अक्षेपः नास्ति mama tu akṣepaḥ nāsti

Я не возражаю

सः शीघ्र कोपि sa saḥ śīghrakopi

Он вспыльчивый

तीव्रं मा परिगणयतु tīvraṁ mā parigaṇayatu

Не воспринимай это так серьезно

आगतः एषवराकः āgataḥ eṣavarākaḥ

Выберем здесь место для стоянки

युक्ते समये आगतवान् yukte samaye āgatavān

Вы пришли вовремя

बहु जल्पति भोः bahu jalpati bhoḥ

Он слишком много говорит

एषा केवलं किंवदन्ति eṣā kevalaṁ kiṁvadanti

Это лишь сплетня

किमपि न भवति kimapi na bhavati

Ничего не происходит

एवमेव आगतवान् evameva āgatavān

Я всего лишь пришел

विना कारणम् किमर्थ गन्तव्यम् vinā kāraṇam kimartha gantavyam

Почему ходить сюда ненужно?

भवतः वचनं सत्यम् bhavataḥ vacanaṁ satyam

Вы говорите правду

मम वचनं कः शृनोति mama vacanaṁ kaḥ śṛnoti

Кто меня слушает?

तदा तद् न स्फुरितम् tadā tad na sphuritam

Тогда он не впечатлил меня

किमर्थ तावती चिन्ता kimartha tāvatī cintā

Зачем так беспокоиться?

भवतः किं कष्टं अस्ति bhavataḥ kiṁ kaṣṭaṁ asti

Какие у тебя проблемы?

छे एवं न भवितव्यं आसीत् che evaṁ na bhavitavyaṁ āsīt

Не было такого!

अन्यथा न चिन्तयतु anyathā na cintayatu

Не поймите меня неправильно

Вернуться к оглавлению

5 При встрече с другом मित्र मिलनम् mitra milanam

नमोनमः namonamaḥ

Очень уважительное приветствие

किं भोः दर्शनमेव नास्ति kiṁ bhoḥ darśanameva nāsti

О! Как долго мы не виделись!

नैव अत्रैव सञ्चरामि किल naiva atraiva sañcarāmi kila

Нет, я пришел прямо сюда

किं भोः वार्ता एव नास्ति kiṁ bhoḥ vārtā eva nāsti

Привет! Мы так давно не виделись!

किं भोः एकं पत्रं अपि नास्ति kiṁ bhoḥ ekaṁ patraṁ api nāsti

Ты даже не писал мне!

वयं सर्वे विस्मृताः वा vayaṁ sarve vismṛtāḥ vā

Ты что ли забыл нас всех?

कथं विस्मरणं भवति भोः kathaṁ vismaraṇaṁ bhavati bhoḥ

Как я мог забыть вас?

भवतः सङ्केतं एव न जानामि स्म bhavataḥ saṅketaṁ eva na jānāmi sma

Я не знал вашего адреса

महाजनः संव्र्इत्तः भवान् mahājanaḥ saṁvrittaḥ bhavān

Ты так вырос!

भवान् एव वा। दूरतः न ज्नातम्॥ bhavān eva vā ? dūrataḥ na jnātam!

Это ты? Не узнал тебя издали!

ह्यः भवन्तं स्मृतवान् hyaḥ bhavantaṁ smṛtavān

Вчера я запомнил тебя

किं अत्र आगमनम् kiṁ atra āgamanam

Что ты здесь делаешь?

अत्रैव किञ्चित् कार्यं अस्ति atraiva kiñcit kāryaṁ asti

У меня кое-какие дела здесь

त्वरितं कार्यं आसीत्। अतः आगतवान्॥ tvaritaṁ kāryaṁ āsīt | ataḥ āgatavān

Я тут, потому что у меня есть срочная работа

बहुकालतः प्रतीक्षां करोमि bahukālataḥ pratīkṣāṁ karomi

Я уже долго жду Вас.

यानं न प्राप्तं अत एव विलम्बः yānaṁ na prāptaṁ ata eva vilambaḥ

Не дождался автобуса, поэтому опоздал

आगच्छतु भोः गृहं गच्छामः āgacchatu bhoḥ gṛhaṁ gacchāmaḥ

Давайте пойдем домой!

इदानीं वा समयः नास्ति भोः idānīṁ vā samayaḥ nāsti bhoḥ

Сейчас? Нет времени, знаешь.

श्वः सायं मिलामः वा śvaḥ sāyaṁ milāmaḥ vā

Встретимся завтра вечером?

अवश्यम् तत्रैव आगच्छामि avaśyam tatraiva āgacchāmi

Завтра я приду вовремя

इदानीं कुत्र उद्यागः idānīṁ kutra udyāgaḥ

Где ты сейчас работаешь?

यन्त्राकारे उद्यागः yantrākāre udyāgaḥ

На заводе

ग्रामे अध्यापकः अस्मि grāme adhyāpakaḥ asmi

Я сельский учитель

इदानीं कुत्र वासः idānīṁ kutra vāsaḥ

Где ты живешь?

एषः मम गृहसङ्केतः eṣaḥ mama gṛhasaṅketaḥ

Это мой адрес

यानं आगतं आगच्छामि yānaṁ āgataṁ āgacchāmi

Автобус пришел, уезжаю, пока!

अस्तु पुनः पश्यामः astu punaḥ paśyāmaḥ

Хорошо! Увидимся снова!

पुनः अस्माकं मिलनं कदा punaḥ asmākaṁ milanaṁ kadā

Когда мы встретимся снова?

तद्विने किमर्थं भवान् न आगतवान् tadvine kimarthaṁ bhavān na āgatavān

Почему ты тогда не пришел?

वयं आगतवन्तः एव vayaṁ āgatavantaḥ eva

Мы все уже собрались.

भवतः समीपे संभाषणीय bhavataḥ samīpe saṁbhāṣaṇīya

Мне нужно кое-о-чем поговорить с Вами

भवान् अन्याथा गृहीतवान् bhavān anyāthā gṛhītavān

Вы ошиблись во мне

भवन्तं बहु प्रतीक्षितवान् bhavantaṁ bahu pratīkṣitavān

Я многого ожидал от Вас

बहु कालतः तस्य वातां एव नास्ति bahu kālataḥ tasya vātāṁ eva nāsti

Уже долго нет новостей от него

भवतः पत्रं इदानीं एव लब्धम् bhavataḥ patraṁ idānīṁ eva labdham

Я только что получил Ваше письмо

किञ्चिद्दूरं अहमपि आगच्छामि kiñciddūraṁ ahamapi āgacchāmi

Идем, прогуляемся немного

मिलित्वा गच्छामः militvā gacchāmaḥ

Пойдем вместе!

तिष्ठतु भोः अर्धार्धं काफी पिबामः tiṣṭhatu bhoḥ ardhārdhaṁ kāphī pibāmaḥ

Постой, может выпьем по чашечке кофе?

अस्तु पिबामः astu pibāmaḥ

Хорошо, выпьем!

स्थतु समयः नास्ति sthatu samayaḥ nāsti

Не могу остаться

गमनात् अनुक्षणमेव पत्रं लिखतु gamanāt anukṣaṇameva patraṁ likhatu

Напиши сразу ,как вернешься туда

पुनः कदाचित् पश्यामि punaḥ kadācit paśyāmi

Мы увидимся снова

यदा कदा वा भवतु अहं सिद्धः yadā kadā vā bhavatu ahaṁ siddhaḥ

Я готов в любой день

तेषां कृते मम शुभाशयान् निवेदयतु teṣāṁ kṛte mama śubhāśayān nivedayatu

Множество самых лучших пожеланий Вам (обращение к мужчине)

किं भोः एवम् भवति kiṁ bhoḥ evam bhavati

Почему ты говоришь так!?

किञ्चित् कालं तिष्ठतु kiñcit kālaṁ tiṣṭhatu

Подожди немного

भवान् एव परिशीलयतु bhavān eva pariśīlayatu

Сам подумай об этом

अत्र पत्रालयः कुत्र अस्ति atra patrālayaḥ kutra asti

Где здесь почтовое отделение?

कियद्दुरे अस्ति kiyaddure asti

Как далеко это?

वित्तकोषः कियद्दुरे अस्ति vittakoṣaḥ kiyaddure asti

Как далеко банк?

किमर्थं एवं त्वरा (संभ्रमः) kimarthaṁ evaṁ tvarā (saṁbhramaḥ)

Почему такое смущение?

इतोपि समयः अस्ति किल itopi samayaḥ asti kila

У нас еще есть время, не так ли?

सर्वस्य अपि मितिः भवेत् sarvasya api mitiḥ bhavet

Всему должен быть предел

कियद् इति दातुम् शक्यम् kiyad iti dātum śakyam

Сколько я могу дать ему?

कस्मिन् समये प्रतीक्षणीयम् kasmin samaye pratīkṣaṇīyam

Когда я должен ожидать?

गृहे उपविश्य किं करोति gṛhe upaviśya kiṁ karoti

Что ты собираешься делать сидя дома?

भवतः परिचयः एव न लब्धः bhavataḥ paricayaḥ eva na labdhaḥ

Не смог узнать Вас?

किं भोः बहु कृशः जानः kiṁ bhoḥ bahu kṛśaḥ jānaḥ

Почему ты не вырос большой?

अवश्य मम गृहं आगन्तव्यम् avaśya mama gṛhaṁ āgantavyam

Обязательно приходите ко мне домой

सः सर्वत्र दर्वीं चालयति saḥ sarvatra darvīṁ cālayati

Он всюду сует свой нос!

यथा भवान् इच्छति yathā bhavān icchati

Я поддерживаю то, что Вы говорите

परिहासाय उक्तवान् भोः parihāsāya uktavān bhoḥ

О! Я сказал это в шутку.

एषः भवतः अपराधः न eṣaḥ bhavataḥ aparādhaḥ na

Это не Ваша ошибка

नैव चिन्ता नास्ति naiva cintā nāsti

Нет, это не беда.

Ничего особенного.

वयं इदानीं अन्यद्गृहे स्मः vayaṁ idānīṁ anyadgṛhe smaḥ

Мы живем теперь в другом доме.

भवान् मम अपेक्षया ज्येष्ठः वा bhavān mama apekṣayā jyeṣṭhaḥ vā

Вы старше меня?

ओहो मम अपेक्षया कनिष्ठः वा oho mama apekṣayā kaniṣṭhaḥ vā

Ого! Вы младше меня?

भवान् विवाहितः वा bhavān vivāhitaḥ vā

Вы женаты?

नैव इदानीमपि एकाकी naiva idānīmapi ekākī

Нет, все еще одинок.

भवतः पिता कुत्र कार्यं करोति bhavataḥ pitā kutra kāryaṁ karoti

Где работает Ваш отец?

सः वर्षद्वयात् पूर्वमेव निवृत्तः saḥ varṣadvayāt pūrvameva nivṛttaḥ

Он ушел на пенсию два года назад

सः वृद्धः इव भाति saḥ vṛddhaḥ iva bhāti

Он выглядит старше

भवन्तः सर्वे वसन्ति वा bhavantaḥ sarve vasanti vā

Вы все живете вместе?

नैव सर्वे विभक्ताः naiva sarve vibhaktāḥ

Нет, мы живем раздельно.

भवतः वयः कियत् bhavataḥ vayaḥ kiyat

Сколько Вам лет?

भवन्तः कति सहोदराः bhavantaḥ kati sahodarāḥ

Сколько у Вас братьев?

वयं आहत्य अष्टजनाः vayaṁ āhatya aṣṭajanāḥ

Нас — 8.

भवान् एव ज्येष्ठः वा bhavān eva jyeṣṭhaḥ vā

Вы старший?

मम एकः अग्रजः अस्ति mama ekaḥ agrajaḥ asti

У меня есть один старший брат.

सः इदानीमपि बलः saḥ idānīmapi balaḥ

Он всё еще мальчик.

भवतः अनुजायाः कति वर्षाणि bhavataḥ anujāyāḥ kati varṣāṇi

Сколько лет Вашей старшей сестре?

भवान् मा ददातु मा स्वीकरोतु bhavān mā dadātu mā svīkarotu

Ничего не давай и не бери.

अन्यं कमपि न पृच्छतु anyaṁ kamapi na pṛcchatu

Ничего не спрашивай у других

तर्हि सर्वं दायित्वं भवतः एव tarhi sarvaṁ dāyitvaṁ bhavataḥ eva

В этом случае вся ответственность лежит на Вас.

सर्वत्र अग्रे सरति sarvatra agre sarati

Везде он проявляет инициативу

भवन्तं गृहे एव पशामि bhavantaṁ gṛhe eva paśāmi

Увидимся у Вас дома

सः निष्ठावान् saḥ niṣṭhāvān

Он очень консервативен

यावदहं प्रत्यागच्छामि तावद् प्रतीक्षां करोतु yāvadahaṁ pratyāgacchāmi tāvad pratīkṣāṁ karotu

Подожди, когда я приду

द्वयोः एकः आगच्छतु dvayoḥ ekaḥ āgacchatu

Ни кто из двоих не пришел

तस्य कृते विषयः निवेदितः वा tasya kṛte viṣayaḥ niveditaḥ vā

Сообщил ли он Вам новости?

तस्य कृते सः अत्यन्तं प्रीतिपात्रं tasya kṛte saḥ atyantaṁ prītipātraṁ

Он внимательно наблюдал за ним

भवता एतद् न कर्तव्यम् bhavatā etad na kartavyam

Вы не должны этого делать

यदा सः स्यात् yadā saḥ syāt

Побывал ли он здесь?

अवश्यं आगन्तव्यं न विस्मर्तव्यम् avaśyaṁ āgantavyaṁ na vismartavyam

Не забудьте прийти!

कियत् कालम् तिष्ठति kiyat kālam tiṣṭhati

Как долго Вы пробудете здесь?

एषा वार्ता मम कर्णमपि आगता eṣā vārtā mama karṇamapi āgatā

Я слышал эту новость.

सः स्तोकात् मुक्तः saḥ stokāt muktaḥ

Он избежал опасности

भवन्तं द्रष्टुं सः पुनः आगच्छति किल bhavantaṁ draṣṭuṁ saḥ punaḥ āgacchati kila

Собирается ли он вернуться, чтобы увидеть Вас?

अहं किमर्थ अस्त्यं वदामि ahaṁ kimartha astyaṁ vadāmi

Почему я должен лгать?

भवान् अपि एवं वदति वा bhavān api evaṁ vadati vā

Вы собираетесь это сказать?

भवान् एवं कर्तुं वा bhavān evaṁ kartuṁ vā

Можете ли Вы это делать?

भवान् गच्छतु मम किञ्चित् कार्य अस्ति bhavān gacchatu mama kiñcit kārya asti

Вы продолжайте, а у меня есть кое-какие дела

वृधा भवान् चिन्तं करोति vṛdhā bhavān cintaṁ karoti

Вы только зря волнуетесь!

दैवेच्छा तदा आसीत् किं कुर्मः daivecchā tadā āsīt kiṁ kurmaḥ

Это Воля Божья, что поделать!?

अहं अन्यद् उक्तवान् भवान् अन्यद् गृहीतवान् ahaṁ anyad uktavān bhavān anyad gṛhītavān

Я сказал одно, а Вы поняли совсем другое!

एतावद् अनृतं वदति इति न ज्ञातवान् etāvad anṛtaṁ vadati iti na jñātavān

Я не ожидал, что он может солгать.

प्रमादतः संवृत्तम् न तु बुद्ध्या pramādataḥ saṁvṛttam na tu buddhyā

Я сделал это случайно- не преднамеренно!

एषः एकः शनिः eṣaḥ ekaḥ śaniḥ

Он медлителен (как Сатурн)

भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यं bhavaduktaṁ sarvamapi aṅgīkartuṁ na śakyaṁ

Я не могу согласиться со всем тем, что Вы говорите

अहं गन्तुं न शक्यते ahaṁ gantuṁ na śakyate

Я не могу идти

विशयस्य वर्धनं मास्तु viśayasya vardhanaṁ māstu

Не подливайте масло в огонь!

सर्वेऽपि पलायनशीलाः sarve.pi palāyanaśīlāḥ

Все они трусят перед лицом опасности

असम्बद्धं मा प्रलपतु asambaddhaṁ mā pralapatu

Не говори глупости!

सर्वस्य अपि भवान् एव मूलम् sarvasya api bhavān eva mūlam

Вы самый главный из всех этих!

सुलभेन तस्य जाले पतितवान् sulabhena tasya jāle patitavān

Он легко попался в свою же ловушку

अस्माकं मिलनान्तरं बहु कालः अतीतः asmākaṁ milanāntaraṁ bahu kālaḥ atītaḥ

Мы уже давно знакомы

इदानीं आगन्तु न शक्यते idānīṁ āgantu na śakyate

Я не могу прийти сейчас

भवान् अपि अङ्गीकरोति वा bhavān api aṅgīkaroti vā

Вы согласны?

भवान् अपि विश्वासं कृतवान् bhavān api viśvāsaṁ kṛtavān

Вы доверяете этому?

सः विश्वासयोग्यो वा saḥ viśvāsayogyo vā

Можно ли ему доверять?

किञ्चित् माहाय्यं करोति kiñcit māhāyyaṁ karoti

Вы бы не могли мне немного помочь?

समयः कथं अतिशीघ्रं अतीतः samayaḥ kathaṁ atiśīghraṁ atītaḥ

Как быстро идет время!

युक्ते समये आगतवान् yukte samaye āgatavān

Вы пришли в нужное время!

एक निमेषं विलम्बः चेत् अहं गच्छामि स्म eka nimeṣaṁ vilambaḥ cet ahaṁ gacchāmi sma

Я бы ушел, если бы вы опоздали на минуту

अहमपि भवता सह आगच्छामि वा ahamapi bhavatā saha āgacchāmi vā

Мне с Вами сходить?

किञ्चित् कालं द्विचक्रिकां वदति वा kiñcit kālaṁ dvicakrikāṁ vadati vā

Вы бы не могли одолжить мне Ваш двухколесный велосипед на пару минут?

इदानीं मया अपि अन्यत्र गन्तव्यम् idānīṁ mayā api anyatra gantavyam

Мне нужно идти сейчас..

भवान् स्वकार्यं पश्यतु bhavān svakāryaṁ paśyatu

Вы имеете в виду Ваш бизнес

शीघ्रं प्रत्यागच्छामि śīghraṁ pratyāgacchāmi

Я скоро вернусь

आवश्यकं चेत् श्वः आनयामि āvaśyakaṁ cet śvaḥ ānayāmi

Если хотите, то я принесу это завтра

मास्तु इत्युक्तेऽपि सः न शृणोति māstu ityukte.pi saḥ na śṛṇoti

Я сказал нет, но он меня не слушает.

Вернуться к оглавлению

6 Путешествие . प्रयणम् prayaṇam

चीतिकां कुत्र क्रिणामि cītikāṁ kutra kriṇāmi

Где я могу купить билет?

शीग्रं आगच्छतु यानं गच्छति śīgraṁ āgacchatu yānaṁ gacchati

Идём быстрее! Автобус отходит!

इदानीं एव एकं यानं गतम् idānīṁ eva ekaṁ yānaṁ gatam

Автобус ушел лишь минуту назад..

अहं भवतः पार्श्वे उपविशामि ahaṁ bhavataḥ pārśve upaviśāmi

Я сижу позади Вас

किञ्चित् समञ्जनं कुर्मः kiñcit samañjanaṁ kurmaḥ

Можно нам немного исправить…

महान् जनसम्मर्दः mahān janasammardaḥ

Ужасная спешка

परिवर्तं ददातु parivartaṁ dadātu

Дайте мне сдачу.

अग्रे गच्छतु agre gacchatu

Идите вперед.

कदा वा निर्गच्छति kadā vā nirgacchati

Когда же это начнется?

शीघ्रं अवतरतु śīghraṁ avataratu

Слезай быстро!

अग्रिनं निस्थानं अस्माकं वा agrinaṁ nisthānaṁ asmākaṁ vā

Следующая остановка наша?

मल्लेश्वरयानस्य का संख्या malleśvarayānasya kā saṁkhyā

Какой автобус идет до Маллешвара?

किंसंख्याकं यानं जयनगरं गच्छति kiṁsaṁkhyākaṁ yānaṁ jayanagaraṁ gacchati

Какой автобус идет до Джайанагара?

फलकमपि नास्ति किमपि नास्ति phalakamapi nāsti kimapi nāsti

Нет вывески, ничего нет!

अये पादपथे आगच्छतु aye pādapathe āgacchatu

Эй! идем по тропинке!

मल्लेश्वरं गन्तुं कः मार्गः malleśvaraṁ gantuṁ kaḥ mārgaḥ

Каким путем попасть в Маллешварам?

बहुदूरे अस्ति वा bahudūre asti vā

Как далеко это?

एषः सङ्केतः कुत्र इति जानाति वा eṣaḥ saṅketaḥ kutra iti jānāti vā

Не могли бы Вы подсказать мне, где находится это место?

इतः केवलं दशनिमेषणां गमनम् itaḥ kevalaṁ daśanimeṣaṇāṁ gamanam

Это всего в 10 минутах ходьбы отсюда ..

यानं न लब्धम् yānaṁ na labdham

Опоздал на автобус

यानस्य निर्गमनाय इतोऽपि अर्धघण्टा अस्ति yānasya nirgamanāya ito.pi ardhaghaṇṭā asti

Остается еще полчаса до отправления автобуса

यानं दशवादने आगच्छति yānaṁ daśavādane āgacchati

Автобус прибывает в 10 часов

पञ्चवादने एकं यानं अस्ति pañcavādane ekaṁ yānaṁ asti

Есть автобус в 5 часов

यानं तदानीं एक आगत्य स्थितम् yānaṁ tadānīṁ eka āgatya sthitam

Автобус уже прибыл к платформе

आरक्षणं नास्ति ārakṣaṇaṁ nāsti

Не занятно.

एवमेव अग्रे गच्छन्तु evameva agre gacchantu

Идите по этой дороге

अत्रैव कुत्रचित् स्यात् अन्वेषणं कुर्मः atraiva kutracit syāt anveṣaṇaṁ kurmaḥ

Это должно быть где-то здесь, давайте поищем.

तत्रैव अस्ति | तत्रैव स्यात् tatraiva asti | tatraiva syāt

Это здесь. Это должно было быть здесь.

अहं न जानामि अन्यं पृच्छतु ahaṁ na jānāmi anyaṁ pṛcchatu

Я не знаю, спросите кого-нибудь другого.

भवान् शीघ्रं न गच्छति चेत् यानं न मिलति bhavān śīghraṁ na gacchati cet yānaṁ na milati

Если Вы не пойдете быстрее, то можно опоздать на автобус.

एषः मार्ग कुत्र गच्छति eṣaḥ mārga kutra gacchati

Куда ведет эта дорога?

भवान् आरक्षणं कृतवान् वा bhavān ārakṣaṇaṁ kṛtavān vā

Как вы резервировали Ваше место?

सर्वं स्वीकृतवान् किल sarvaṁ svīkṛtavān kila

Вы взяли всё, не так ли?

कृपया सर्वबन्धकं स्वीकरोति kṛpayā sarvabandhakaṁ svīkaroti

Возьмите себя в руки

स्यूतम् syūtam

Сумка

यानपेटिकाम् yānapeṭikām

Чемодан

धनविषये जागरूको भवतु dhanaviṣaye jāgarūko bhavatu

Будьте осторожны с деньгами

ततः आगन्तुं एतावान् विलम्बः वा tataḥ āgantuṁ etāvān vilambaḥ vā

Как долго добираться туда отсюда?

एकं अपि यानं न आगतम् ekaṁ api yānaṁ na āgatam

Нет, единственный автобус пришел

षष्टिसंख्याकं यानं गतं वा ṣaṣṭisaṁkhyākaṁ yānaṁ gataṁ vā

Автобус №60 ушел?

अहं इदानीं एव आगतवान् ahaṁ idānīṁ eva āgatavān

Только что отправились.

कीदृशः मार्ग अयम् kīdṛśaḥ mārga ayam

Что за дорога!

Вернуться к оглавлению

7 По приезде प्रवासतः प्रतिनिवर्तनम् pravāsataḥ pratinivartanam

कदा आगतवान् kadā āgatavān

Когда прибыл?

अद्या प्रातः आगतवान् adyā prātaḥ āgatavān

Вы прибыли сегодня утром?

कथं आसीत् प्रवासः kathaṁ āsīt pravāsaḥ

Как прошло путешествие?

प्रवासे व्यवस्था समीचीना आसीत् वा pravāse vyavasthā samīcīnā āsīt vā

Как проходили все приготовления к поездке?

कति दिनानाम् kati dinānām

Сколько дней?

एकाकी गतवान् वा ekākī gatavān vā

Как долго Вы путешествовали?

एकाकी किमर्थम् | परिवारसमेतः गतवान् ekākī kimartham ? parivārasametaḥ gatavān

Почему так долго? Я путешествовал со своей семьей.

दिनत्रयं तत्र स्थितवान् dinatrayaṁ tatra sthitavān

Я оставался там три дня.

मार्गमध्ये अपघातः अभवत् mārgamadhye apaghātaḥ abhavat

На дороге случилась авария.

विशेषतया कोऽपि न व्रणितः viśeṣatayā ko.pi na vraṇitaḥ ?

Не был ли кто серьезно ранен?

वस्तूनि तावन्ति एव वा vastūni tāvanti eva vā ?

Так много багажа?

बहुध श्रान्तः अस्मि भोः bahudha śrāntaḥ asmi bhoḥ

Очень устал, знаешь.

त्रिचक्रिका किमर्थम् tricakrikā kimartham

Зачем рикша?

लोकयानेन गच्छामः lokayānena gacchāmaḥ

Давайте поедем на автобусе.

सुस्खयानेन suskhayānena

Комфортабельным автобусом

पादाभ्याम् pādābhyām

Пешком

संलपन्तः saṁlapantaḥ

Рассказ, разговор, трескотня..

कः प्रतीक्षते भोः kaḥ pratīkṣate bhoḥ

Кто ждёт?

त्रिचक्रिकायां एव गच्छामः tricakrikāyāṁ eva gacchāmaḥ

Поедем только на рикше.

किमर्थं वृथा व्ययः इति kimarthaṁ vṛthā vyayaḥ iti ?

Зачем тратить деньги без нужды?

बहुकालतः प्रतीक्षां करोमि bahukālataḥ pratīkṣāṁ karomi

Я уже долго жду

कदा प्रस्थितः kadā prasthitaḥ

Когда отправляешься?

काशीं रामेश्वरं सर्वं दृष्टवान् वा kāśīṁ rāmeśvaraṁ sarvaṁ dṛṣṭavān vā ?

Видели ли Вы Каши и Рамешвар?

कियत् सुन्दरं अस्तीति जानाति वा kiyat sundaraṁ astīti jānāti vā ?

Знаете ли Вы как это красиво?

महद् अद्भुतम् mahad adbhutam

Великолепно, красиво, прекрасно!

Вернуться к оглавлению

8 Студенты छात्राः chātrāḥ

अत्रैव कलाशालायां पठामि atraiva kalāśālāyāṁ paṭhāmi

Учусь в училище

सिद्धता कथम् अस्ति siddhatā katham asti

Какова Ваша специальность?

पठ्यभागः एव न समाप्तः paṭhyabhāgaḥ eva na samāptaḥ

Некоторые предметы не сданы

गणितश्रवणमात्रेण मम शिरोवेदना gaṇitaśravaṇamātreṇa mama śirovedanā

Математика для меня прежде всего

गाढं अभ्यासः वा gāḍhaṁ abhyāsaḥ vā

Трудно учиться?

अद्य किमपि न पठितवान् adya kimapi na paṭhitavān

Не смог много прочитать сегодня.

मम अक्षरणि न सुन्दराणि mama akṣaraṇi na sundarāṇi

Моя писанина не особенно получилась..

एतं कादम्बरीं पठितवान् वा etaṁ kādambarīṁ paṭhitavān vā

Вы читали о Кадамбари?

बहु सम्यक् अस्ति bahu samyak asti

Очень интересно

बहु पूर्वमेव पठितवान् bahu pūrvameva paṭhitavān

Я читал это очень давно

शीघ्रं पठित्वा ददामि भोः śīghraṁ paṭhitvā dadāmi bhoḥ

Как только прочитаю- тут же верну!

अहं गृहे एव त्यक्त्वा आगतवान् ahaṁ gṛhe eva tyaktvā āgatavān

Я оставил это дома

अद्य तु विरामः adya tu virāmaḥ

Сегодня отдыхаем в любом случае.

भवतः वर्गशिक्षकः कः bhavataḥ vargaśikṣakaḥ kaḥ

Кто ваш классный руководитель

अद्य समवस्वेण गन्तव्यम् वा adya samavasveṇa gantavyam vā

Нужно ли нам сегодня приходить в школьной форме?

यावत् शालां गतवान् तावत् घंठा ताडिता yāvat śālāṁ gatavān tāvat ghaṁṭhā tāḍitā

Когда я вернулся в школу, звонок уже прозвенел

श्रीमन् अन्तः आगच्छामि वा śrīman antaḥ āgacchāmi vā

Могу ли я войти, достопочтенный?

श्रीमन् विशेषकक्ष्यां स्वीकरोति वा śrīman viśeṣakakṣyāṁ svīkaroti vā

Вы собираетесь провести специальный урок, о достопочтенный учитель?

लेखनीं एकवारं ददाति वा lekhanīṁ ekavāraṁ dadāti vā

Можно мне одолжить Вашу ручку?

तिप्पणीं किञ्चित् ददाति वा tippaṇīṁ kiñcit dadāti vā

Не могли бы Вы одолжить мне Ваши записи?

ह्यः गिरीशः स्वीकृतवान् hyaḥ girīśaḥ svīkṛtavān

Гириш одолжил это вчера.

अहं तद्विने वर्गं आगतवान् ahaṁ tadvine vargaṁ āgatavān

Я не был на занятиях в этот день.

आगच्छतु भोः क्रीडामः āgacchatu bhoḥ krīḍāmaḥ

Приходи, поиграем!

पठनीयं बहु अस्मि भोः paṭhanīyaṁ bahu asmi bhoḥ

Мне нужно очень много читать, понимаешь?

किं मम पठनीयं अस्ति वा kiṁ mama paṭhanīyaṁ asti vā

Думаете, мне нечем заниматься, да?

पदवी अशीतितमे वर्षे समापिता वा padavī aśītitame varṣe samāpitā vā

Вы получили образование в 80-м году?

सम्यक् न स्मरामि भोः samyak na smarāmi bhoḥ

Я точно не припомню..

तिष्ठतु स्मरामि तत् tiṣṭhatu smarāmi tat

Постойте, я вспомню это!

श्वः अरभ्य सहाध्ययनं कुर्मः śvaḥ arabhya sahādhyayanaṁ kurmaḥ

Давайте с завтрашнего дня займемся совместными исследованиями..

Вернуться к оглавлению

9. Экзамен परीक्षा parīkṣā

परीक्षारम्भः कदा इति ज्ञातः वा parīkṣārambhaḥ kadā iti jñātaḥ vā

Знаете ли когда начнется экзамен?

प्रवेशपत्र स्वीकृतं वा praveśapatra svīkṛtaṁ vā

Взяли ли Вы билет?

परीक्षा अग्रे गता parīkṣā agre gatā

Экзамен отложен

वेलपत्रिका आगता वा velapatrikā āgatā vā

Пришло ли время экзамена, указанное в расписании?

परीक्षा कथं आसीत् parīkṣā kathaṁ āsīt

Как прошел экзамен?

प्रश्न पत्रिका किञ्चित् क्लिष्टा आसीत् praśna patrikā kiñcit kliṣṭā āsīt

Билеты оказались немного сложными.

अतीव सुलभा आसीत् atīva sulabhā āsīt

Всё было легко.

अहं प्रथमश्रोण्यां उत्तिर्णः ahaṁ prathamaśroṇyāṁ uttirṇaḥ

Я поступил в первый класс (на первый курс)

ह्यः फलितांशः प्रकटितः hyaḥ phalitāṁśaḥ prakaṭitaḥ

Результаты были оглашены вчера.

अङ्कद्वयेन प्रथमश्रोणी न लब्धा aṅkadvayena prathamaśroṇī na labdhā

Я одолел первый курс в два счета (?)

प्रश्नेषु विकल्पः एव नासीत् praśneṣu vikalpaḥ eva nāsīt

Не было никакого выбора!

फलिताम्शः श्वः ज्ञातः भविष्यति phalitāmśaḥ śvaḥ jñātaḥ bhaviṣyati

Результаты будут известны завтра.

रमेशः उत्तिर्णः वा rameśaḥ uttirṇaḥ vā

Рамеш сдал?

एकं पत्रं अवशिष्टं इति उक्तवान् ekaṁ patraṁ avaśiṣṭaṁ iti uktavān

Он говорит, что уже закончил один лист

पठितं किमपि न स्मरामि भोः paṭhitaṁ kimapi na smarāmi bhoḥ

Знаешь, даже не помню, что я читал!

दशवारं पठितवान् तथापि न स्मरामि daśavāraṁ paṭhitavān tathāpi na smarāmi

Я прочитал это десять раз, но все равно ничего не запомнил!

प्रायशः द्वितीयश्रोणी लब्ध्येत् prāyaśaḥ dvitīyaśroṇī labdhyet

Скорее всего я всё же прошел на второй курс

अस्माकं गणे सर्वेऽपि उत्तिर्णाः asmākaṁ gaṇe sarve.pi uttirṇāḥ

В нашей группе все сдали экзамен.

प्रतिशतं कति अङ्काः प्राप्ताः pratiśataṁ kati aṅkāḥ prāptāḥ

Какую получил оценку на экзамене?..

Вернуться к оглавлению

10 Кино. चलनचित्रम् calanacitram

मासे कति चित्राणि पश्यति māse kati citrāṇi paśyati

Сколько раз в месяц Вы бываете в кино?

द्विवारं त्रिवारम् वा dvivāraṁ trivāram vā

Два или три раза?

चित्रमन्दिरं पूर्वं आसीत् citramandiraṁ pūrvaṁ āsīt

Был полный зал ?

माहान् सम्मर्दः आसीत् māhān sammardaḥ āsīt

Было много спешки

चीतिका न लब्धा वा cītikā na labdhā vā

Не смог достать билет?

चित्रं कथं आसीत् citraṁ kathaṁ āsīt

Как был фильм?

करमुक्तं इति दृष्ट्वान् karamuktaṁ iti dṛṣṭvān

Я только что увидел, что это не облагается налогами..

कः निर्देशकः kaḥ nirdeśakaḥ

Кто режиссер?

तर्हि समीचीनं स्यात् tarhi samīcīnaṁ syāt

В таком случае, это должно быть прекрасно!

कथा समीचीना अस्ति kathā samīcīnā asti

Отличная история

एतद् द्वितीयवारं पश्यन् अस्मि etad dvitīyavāraṁ paśyan asmi

Я второй раз смотрю это.

एकमपि चित्रं सम्यक् नास्ति ekamapi citraṁ samyak nāsti

Это не единственный хороший фильм.

परह्यः एव दृष्ट्वान् parahyaḥ eva dṛṣṭvān

Я видел это позавчера

केवलं निस्सारं जामिता भवित् kevalaṁ nissāraṁ jāmitā bhavit

Фальшиво и скучно.

तर्हि किमर्थं द्रष्टव्यम् tarhi kimarthaṁ draṣṭavyam

Зачем тогда Вы должны это смотреть?

ममापि एकवारं द्रष्टव्यम् mamāpi ekavāraṁ draṣṭavyam

Я должен посмотреть это однажды сам .

सर्वे मिलित्वा गतवन्तः sarve militvā gatavantaḥ

Вы ходили все вместе?

केवलं धनं व्यर्थम् kevalaṁ dhanaṁ vyartham

Пустая трата денег

Вернуться к оглавлению

11 Учитель शिक्षकः śikṣakaḥ

भवतः वेतनश्रेनी कः bhavataḥ vetanaśrenī kaḥ

Как оплачивается Ваш труд?

इदानीं सर्वत्र समाना किल idānīṁ sarvatra samānā kila

Теперь везде принято носить форму, верно?

प्राचार्यस्य आदेशं दृष्ट्वान् वा prācāryasya ādeśaṁ dṛṣṭvān vā

Вы видели указания учителя

अहो तत् सामान्यम् aho tat sāmānyam

О! Оставим это- дело обычное.

अधिवेतनं लब्धं वा adhivetanaṁ labdhaṁ vā

Получили Вашу надбавку?

लिपिकं दृष्ट्वान् वा lipikaṁ dṛṣṭvān vā

Видели Вы секретаря?

एवं चेत् कथं जीवामः evaṁ cet kathaṁ jīvāmaḥ

Как нам всем жить в таком случае?

महान् कोलालः इति श्रुतवान् mahān kolālaḥ iti śrutavān

Я слышал, здесь только что было очень шумно!

पत्रिका पठिका वा | वेतनं वर्धितम् patrikā paṭhikā vā | vetanaṁ vardhitam

Газеты читали? Говорят, зарплату повысят.

कदा आरभ्य अन्वयः kadā ārabhya anvayaḥ

Когда это вступит в силу?

इदानीं कक्ष्या अस्ति वा idānīṁ kakṣyā asti vā

У Вас сейчас есть занятия?

अद्य कक्ष्यां न स्वीकरोमि इति सूचयतु adya kakṣyāṁ na svīkaromi iti sūcayatu

Скажите им, что сегодня я не собираюсь проводить занятия.

प्राचार्यः आगतः वा prācāryaḥ āgataḥ vā

Задания есть?

अस्मिन् मासे कति वरामः asmin māse kati varāmaḥ

Сколько раз будем отдыхать в этом месяце?

परश्वः विरामः अस्ति वा paraśvaḥ virāmaḥ asti vā

Послезавтра выходной, да?

प्रश्नपत्रिका सज्जीकृता वा praśnapatrikā sajjīkṛtā vā

Лист с заданиями готов (выполнено ли всё)?

अस्मिन् वर्षे फलितांशः कथम् asmin varṣe phalitāṁśaḥ katham

Каков результат в этом году?

एकावन्तः अङ्काः कथं लब्धाः इति ekāvantaḥ aṅkāḥ kathaṁ labdhāḥ iti

Какие старания он приложил для того, чтобы получить такую высокую оценку?

परीक्षकाणां औदार्यम् parīkṣakāṇāṁ audāryam

Экзаменаторы- добросердечны.

परीक्षा अन्या योग्यता अन्या parīkṣā anyā yogyatā anyā

Экзамен- одно, способности- другое

मौल्यमापनार्थं गच्छति वा maulyamāpanārthaṁ gacchati vā

Вы собираетесь получить оценку?

मौल्यमापनां कुत्र maulyamāpanāṁ kutra

Где оценка?

अस्वस्थः अपि आगतवान् asvasthaḥ api āgatavān

Я пришел сюда, хотя и болен.

इदानींतन बालास्तु idānīṁtana bālāstu

Студенты нашего времени…

अये अत्र आगच्छतु aye atra āgacchatu

Эй! Идите все сюда!

गणितस्य अध्यापकः अस्ति वा पश्यतु gaṇitasya adhyāpakaḥ asti vā paśyatu

Посмотрите, если учитель математики здесь?

ते तु बालाः किल te tu bālāḥ kila

Всё же они студенты.

किं भोः सम्यक् पठति किल kiṁ bhoḥ samyak paṭhati kila

Вы прилежно учитесь, не так ли?

संशयः अस्ति चेत् पृच्छन्तु saṁśayaḥ asti cet pṛcchantu

Спросите, есть ли у Вас есть долги (по учебе).

ज्ञातं किल jñātaṁ kila

Понятно, да?!

पुनः एकवारं वदतु punaḥ ekavāraṁ vadatu

Повторите еще раз, пожалуйста.

एकं अपि गणितं न कृतवान् वा ekaṁ api gaṇitaṁ na kṛtavān vā

Неужели вам не удалось произвести ни одной операции сложения?

एवं चेत् परीक्षायां किं करोति evaṁ cet parīkṣāyāṁ kiṁ karoti

Как же Вы собираетесь сдавать экзамен?

सेवकं किञ्चित् आह्वयतु sevakaṁ kiñcit āhvayatu

Позовите какого-нибудь слугу (помощника)

घण्टा नादिता वा ghaṇṭā nāditā vā

Звонок уже прозвенел?

तिप्पणीं लिखन्तु tippaṇīṁ likhantu

Напишите в тетрадях

एकोऽपि न जानाति वा eko.pi na jānāti vā

Не знает ли кто /ответ/?

भवान् ज्ञातवान् वा | वदतु किञ्चित् bhavān jñātavān vā | vadatu kiñcit

Вы все поняли? Говорите кто-нибудь!

अद्य एतावदेव पर्याप्तम् adya etāvadeva paryāptam

Хватит на сегодня.

अस्य अनुच्छदस्य अन्तेसमापयामः asya anucchadasya antesamāpayāmaḥ

Остановимся в конце этого параграфа.

श्वः एतद् सम्यक् पठित्वा आगन्तव्यम् śvaḥ etad samyak paṭhitvā āgantavyam

Хорошо выучите это к завтрашнему занятию.

गृहे किमपि पठन्ति वा gṛhe kimapi paṭhanti vā

Вы читали что-нибудь дома?

भोः कोलाहलः bhoḥ kolāhalaḥ

Что за шум!?

ह्यः कियत् पर्यन्तं पाठितवान् hyaḥ kiyat paryantaṁ pāṭhitavān

Где мы остановились вчера?

Вернуться к оглавлению

12 Женщины स्त्रयः strayaḥ

गृहकार्यं समाप्तं वा gṛhakāryaṁ samāptaṁ vā

Закончила ли работу по дому?

समाप्तप्रायम् samāptaprāyam

Да, практически всё закончила.

किं द्वित्रीणि दिनानि न दृष्टा kiṁ dvitrīṇi dināni na dṛṣṭā

Почему не видно тебя два или три дня?

अहं मातृगृहं गतवती ahaṁ mātṛgṛhaṁ gatavatī

Я была у матери дома.

एषु दिनेषु विमला मिलितवती वा eṣu dineṣu vimalā militavatī vā

Встретила ли ты Вималя?

कार्यालयतः तस्य आगमन समयः एषः kāryālayataḥ tasya āgamana samayaḥ eṣaḥ

В это время он возвращается из офиса.

ममापि बहु कार्यं अस्ति mamāpi bahu kāryaṁ asti

У меня много работы.

अतिथ्यः आगताः सन्ति atithyaḥ āgatāḥ santi

Гости идут!

किञ्चित् शर्करां ददाति वा kiñcit śarkarāṁ dadāti vā

Не могли бы Вы дать сахар, пожалуйста.

भवतः मातः करोति स्म bhavataḥ mātaḥ karoti sma

Как дела у матери?

अद्य प्रातः आरभ्य बहु कार्याणि adya prātaḥ ārabhya bahu kāryāṇi

С самого утра у меня было много работы.

तेषां पुञ्याः विवाहः निश्चतः इति श्रुतवान् तेषां पुञ्याः विवाहः निश्चयः इति श्रुतवान् teṣāṁ puñyāḥ vivāhaḥ niścayaḥ iti śrutavān

Я думаю, свадьба их дочери состоялась.

वरः विदेशे अस्ति varaḥ videśe asti

Жених- иностранец.

कन्यायाः कृते किं किं आभरणं दास्यन्ति kanyāyāḥ kṛte kiṁ kiṁ ābharaṇaṁ dāsyanti

Какие украшения они собираются подарить невесте?

मृतैलं लब्धं वा mṛtailaṁ labdhaṁ vā

Керосин есть?

मृतैलं विक्रीयते इति श्रुतवती mṛtailaṁ vikrīyate iti śrutavatī

Я слышала они продают керосин.

Вернуться к оглавлению

13 Кулинария पाकः pākaḥ

पाकः समाप्तः वा pākaḥ samāptaḥ vā

Готовка закончилась?

अद्य कः पाकः adya kaḥ pākaḥ

Что сегодня приготовлено?

भोजनं अभवत् वा bhojanaṁ abhavat vā

Что было на ужин?

भवत्यः गृहं कश्चिद् आगत इव bhavatyaḥ gṛhaṁ kaścid āgata iva

Приходил ли кто-нибудь в Ваш дом?

अन्यत् किमपि नास्ति केवलं सारः anyat kimapi nāsti kevalaṁ sāraḥ

Сегодня только суп.

अस्मत् गृहे एकैकस्य एकैका रुचिः asmat gṛhe ekaikasya ekaikā ruciḥ

В нашем доме у каждого свой вкус.

Вернуться к оглавлению

14 Одежда, украшения वेषभूषणानि veṣabhūṣaṇāni

भवत्याः शाटिका नूतना वा bhavatyāḥ śāṭikā nūtanā vā

Ваше сари новое?

नैव गतवर्षे एव क्रीतवती naiva gatavarṣe eva krītavatī

Нет, оно было куплено в прошлом году.

तथापि नूतनं इव प्रतिभाति tathāpi nūtanaṁ iva pratibhāti

Оно выглядит как новое.

एतदृशी शाटिका मम समीपे अपि अस्ति etadṛśī śāṭikā mama samīpe api asti

У меня есть такое же сари.

अहं नूतनशाटिकां क्रीतवती ahaṁ nūtanaśāṭikāṁ krītavatī

Я купила себе новое сари.

अञ्चलः बहु सम्यक् अस्ति añcalaḥ bahu samyak asti

Анчаля (край наряда, обрамление сари, оконтовка, подол) очень красив!

इमां कुत्र क्रीतवती imāṁ kutra krītavatī

Где ты это купила?

अस्याः शातिकायाः अनुरूपः चेलः न लब्धः

asyāḥ śātikāyāḥ anurūpaḥ celaḥ na labdhaḥ

Я не смогла подобрать блузку для этого платья.

वलस्य विन्यासः आकर्षकः अस्ति valasya vinyāsaḥ ākarṣakaḥ asti

Дизайн этого браслета столь привлекателен!

शाटिकया सा प्रौढा इव दृश्यते śāṭikayā sā prauḍhā iva dṛśyate

Это сари делает ее выше.

परिणाहः बहु न्यूनः pariṇāhaḥ bahu nyūnaḥ

Ширина мала.

अहं अपि एकां क्रेतुं इच्छामि ahaṁ api ekāṁ kretuṁ icchāmi

Я желаю купить одно.

बहु सुन्दरं अस्ति किल एतद् bahu sundaraṁ asti kila etad

Оно очень красивое, не так ли?

भवत्याः एतद् युज्यते bhavatyāḥ etad yujyate

Это тебе очень идет!

कियद् दत्तवती kiyad dattavatī

Сколько ты отдала? (сколько стоило)

मुम्बै इतः मम अग्रजः आनीतवान् mumbai itaḥ mama agrajaḥ ānītavān

Старший брат купил это в Мумбаи.

Вернуться к оглавлению

15 Офис कार्यालयः kāryālayaḥ

भवान् कति दिनानि विरामं स्वीकरोति bhavān kati dināni virāmaṁ svīkaroti

Сколько дней отпуска вы берете?

एषु दिनेषु महान् कार्यभारः eṣu dineṣu mahān kāryabhāraḥ

В эти дни приходится очень трудно.

इमां सूचनाफलके स्थापयतु imāṁ sūcanāphalake sthāpayatu

Поместите это на доску объявлений

अत्र हस्तांकनं करोतु atra hastāṁkanaṁ karotu

Передохните здесь

सः विरामं स्विकृतवान् saḥ virāmaṁ svikṛtavān

Он в отпуске.

अस्मिन् विषये पुनः अपि चिन्तयामि asmin viṣaye punaḥ api cintayāmi

Я подумаю об этом снова.

आगामि सप्ताहे मां पश्यतु āgāmi saptāhe māṁ paśyatu

Увидишь меня на следующей неделе.

अस्मिन् विषये अनन्तरं वदामि asmin viṣaye anantaraṁ vadāmi

Я скажу об этом после.

एतत् अहं अवश्यं स्मरामि etat ahaṁ avaśyaṁ smarāmi

Я точно это помню.

भवदुक्तं सर्वं ज्ञातवान् भोः bhavaduktaṁ sarvaṁ jñātavān bhoḥ

Я понял то, что Вы сказали.

अत्र तस्य एवे सर्वाधिकार atra tasya eve sarvādhikāra

Он влазит во все дела.

मम कृते काऽपि दूरवानी आगता वा mama kṛte kā.pi dūravānī āgatā vā

Любой телефонный звонок нужно мне адресовать?!

भवतः कृते दूरवानी आगता आसीत् bhavataḥ kṛte dūravānī āgatā āsīt

Это звонили Вам.

भवान् कस्मिन् स्थाने नियुक्तः अस्ति bhavān kasmin sthāne niyuktaḥ asti

Какую должность Вы занимаете?

एषः सर्वदा आगत्या पिडयति eṣaḥ sarvadā āgatyā piḍayati

Он всегда доставляет мне проблемы.

इदानीं समयः अतीतः idānīṁ samayaḥ atītaḥ

Он опаздывает.

कृपया श्वः आगच्छतु kṛpayā śvaḥ āgacchatu

Пожалуйста, приходите завтра.

सः आगतवान् इति स्मरामि saḥ āgatavān iti smarāmi

Я помню, он приходил сегодня.

पञ्चवादनपर्यन्तं अत्रैव आसीत् pañcavādanaparyantaṁ atraiva āsīt

Он был здесь до пяти.

मां आहूतवान् वा māṁ āhūtavān vā

Вы звонили мне?

तद् व्यवस्थाण् अहं करोमि tad vyavasthāṇ ahaṁ karomi

Я позабочусь о том, чтобы всё было хорошо.

कार्यालयस्य समाप्तिः कदा kāryālayasya samāptiḥ kadā

Когда ваш офис закрывается?

एतद्विषये श्वः पुनरपि स्मारयतु etadviṣaye śvaḥ punarapi smārayatu

Напомните мне об этом завтра.

तं अत्र आगन्तुं सूचयतु taṁ atra āgantuṁ sūcayatu

Скажите им, пусть войдут.

किमर्थं इदानीं अपि कार्यं न आरब्ध्यम् kimarthaṁ idānīṁ api kāryaṁ na ārabdhyam

Почему работа до сих пор не начата?

अन्येषां उपहासेनैव कालं यापयति anyeṣāṁ upahāsenaiva kālaṁ yāpayati

Он проводит время критикуя других.

मया किं करणीयं ददतु mayā kiṁ karaṇīyaṁ dadatu

Дайте мне задание (работу).

अहं किं करोमि भोः ahaṁ kiṁ karomi bhoḥ

Что мне сделать?

अस्तु परिशीलयामः astu pariśīlayāmaḥ

Пусть будет так, посмотрим.

आगच्छतु किञ्चित् काफीं पिबामः āgacchatu kiñcit kāphīṁ pibāmaḥ

Приходите, выпьем кофе.

भवान् शिघ्रं प्रत्यागच्छति वा bhavān śighraṁ pratyāgacchati vā

Вы скоро вернетесь?

कृपया उपविशतु kṛpayā upaviśatu

Садитесь, пожалуйста.

पञ्चनिमेषेषु एतद् कृत्वा ददामि pañcanimeṣeṣu etad kṛtvā dadāmi

Я сделаю это за пять минут.

अद्य सः अत्र नास्ति किल adya saḥ atra nāsti kila

Вы знаете, его сегодня нет на месте.

सः एकसप्ताहाब्यन्तरे आगच्छेत् saḥ ekasaptāhābyantare āgacchet

Он, возможно, вернется в течение недели.

Вернуться к оглавлению

16 Здоровье आरोग्यम् ārogyam

मम आरोग्यं समीचीनं नास्ति mama ārogyaṁ samīcīnaṁ nāsti

Здоровье у меня не очень..

महती पादवेदना mahatī pādavedanā

Сильно болят ноги.

सामान्यतः शिरोवेदनां तदा तदा आगच्छति sāmānyataḥ śirovedanāṁ tadā tadā āgacchati

В основном голова болит..

किञ्चित् ज्वरः इव kiñcit jvaraḥ iva

Чувствую небольшое возбуждение, жар.

वैद्यं पश्यतु vaidyaṁ paśyatu

Пусть доктор посмотрит!

मम वमनशङ्का mama vamanaśaṅkā

Меня рвёт.

वैद्यस्य निर्देश स्वीकरोतु vaidyasya nirdeśa svīkarotu

Нужен совет врача.

किमर्थं कण्ठः अवरुद्धः kimarthaṁ kaṇṭhaḥ avaruddhaḥ

Почему заложено горло?

अहं अतीव श्रन्तः ahaṁ atīva śrantaḥ

Я очень устал.

तस्य आरोग्यं कथं अस्ति tasya ārogyaṁ kathaṁ asti

Как его здоровье?

अद्य किञ्चित् उत्तमा adya kiñcit uttamā

Сегодня намного лучше.

प्रातः आरभ्य शिरोवेदना लघु prātaḥ ārabhya śirovedanā laghu

Сегодня голова болит немного меньше.

आरोग्यं तवत् सम्यक् नास्ति ārogyaṁ tavat samyak nāsti

Мое здоровье немного пошатнулось.

वैद्यं कदा दृष्टवान् vaidyaṁ kadā dṛṣṭavān

Когда вас осматривал врач?

उत्साहः एव नास्ति भोः utsāhaḥ eva nāsti bhoḥ

Знаешь, чувствую слабость.

ह्यः तु स्वस्थिः आसीत् hyaḥ tu svasthiḥ āsīt

Вчера с ним было всё нормально.

किं अद्य अहं भोजनं करोमि वा kiṁ adya ahaṁ bhojanaṁ karomi vā

Можно ли мне есть сегодня?

अद्य ज्वरः कथं अस्ति adya jvaraḥ kathaṁ asti

Как сегодня температура?

यथावत् yathāvat

Как обычно.

तता तदा उदरवेदना पीडयति किल tatā tadā udaravedanā pīḍayati kila

У Вас живот болит, не так ли?

ज्वरपीडितः वा कदा आरभ्य jvarapīḍitaḥ vā kadā ārabhya

Температура? Как долго?

अय्यो रक्तं स्रवति ayyo raktaṁ sravati

Ой! кровь течет!

अपघते सः जीवितः इत्येव विशेषः apaghate saḥ jīvitaḥ ityeva viśeṣaḥ

Это удивительно! Он выжил при аварии.

सः चिकित्सालये प्रवेशितः saḥ cikitsālaye praveśitaḥ

Он попал в больницу.

मम शिरः भ्रमति इव mama śiraḥ bhramati iva

Я чувствую головокружение.

Вернуться к оглавлению

17 Время समयः samayaḥ

कः समयः kaḥ samayaḥ

Сколько времени?

सपादचतुर्वादनम् sapādacaturvādanam

Четыре с четвертью. Четверть пятого.

द्विवादने अवश्यं गन्तव्यं अस्ति dvivādane avaśyaṁ gantavyaṁ asti

Мне нужно уйти в два.

त्रिवादने एकं यानं अस्ति trivādane ekaṁ yānaṁ asti

Автобус в три.

पादेन षड्वादने भवान् मिलति वा pādena ṣaḍvādane bhavān milati vā

Сможешь встретить в четверть седьмого?

सार्धपञ्चवादने अहं गृहे तिष्ठामि sārdhapañcavādane ahaṁ gṛhe tiṣṭhāmi

Я буду дома в половине шестого (в пять с половиной).

पञ्च ऊन दशवादने मम घटी स्थगिता pañca ūna daśavādane mama ghaṭī sthagitā

Мои часы остановились в пять минут одиннадцатого.

संस्कृतवार्ताप्रसारः सायः दशाधिक षड्वादने saṁskṛtavārtāprasāraḥ sāyaḥ daśādhika ṣaḍvādane

Выпуск санскритских новостей выйдет в шесть часов десять минут.

सार्धं द्विघण्टात्मकः कार्यक्रमः sārdhaṁ dvighaṇṭātmakaḥ kāryakramaḥ

Эта программа длится два с половиной часа.

षड्वादनपर्यन्तं तत्र किं करोति ṣaḍvādanaparyantaṁ tatra kiṁ karoti

Что Вы собираетесь делать здесь до шести часов?

शाला दशवादनतः किल śālā daśavādanataḥ kila

Уроки начинаются с десяти, да?

इतोऽपि यथेष्टं समयः अस्ति ito.pi yatheṣṭaṁ samayaḥ asti

Так долго уже здесь…

सः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति saḥ ṣaḍvādanataḥ saptavādanaparyantaṁ yogāsanaṁ karoti

Он занимается йогой с шести до семи часов.

मम घटी निमेषद्वयं सरति mama ghaṭī nimeṣadvayaṁ sarati

Мои часы спешат на две минуты.

समये आगच्छन्तु samaye āgacchantu

Приходите вовремя.

अरे| दशवादनम् are| daśavādanam

Ого! Десять часов!

भवतः आकाशवाणी समयः वा bhavataḥ ākāśavāṇī samayaḥ vā

По радио сообщают местное время?

इदानीं यथार्थः समयः कः idānīṁ yathārthaḥ samayaḥ kaḥ

Сколько сейчас точно времени?

किमर्थं एतावान् विलम्बः kimarthaṁ etāvān vilambaḥ

Почему (Вы) так поздно?

इदानीं भवतः समयावकाशः अस्ति वा idānīṁ bhavataḥ samayāvakāśaḥ asti vā

Есть ли у Вас немного свободного времени для меня?

रविवासरे दिनाङ्कः ravivāsare dināṅkaḥ

Какое число будет в Воскресенье?

रविवासरे चतुर्विंशतिदिनाङ्कः ravivāsare caturviṁśatidināṅkaḥ

В воскресенье будет двадцать четвертое число

पञ्चदशदिनाङ्क कः वासरः pañcadaśadināṅka kaḥ vāsaraḥ

Какой день недели пятнадцатого числа?

भवतः शाला कदा आरभ्या bhavataḥ śālā kadā ārabhyā

Когда начнутся Ваши занятия?

जूने प्रथमे दिनाञ्के jūne prathame dināñke

Первого июня.

भवतः जान्मदिनाङ्कः कः bhavataḥ jānmadināṅkaḥ kaḥ

Когда у Вас день рождения?

Вернуться к оглавлению

18 Телефон दूरवाणी dūravāṇī

हरिः ओम् hariḥ om

Здравствуйте.

प्रतिष्टानास्य कार्यालयः वा pratiṣṭānāsya kāryālayaḥ vā

Это офис Пратиштхана?

राजुमहोदयस्य गृहं वा rājumahodayasya gṛhaṁ vā

Это дом господина Раджу?

एषा षट् शून्य शून्य शून्य चत्वारि वा eṣā ṣaṭ śūnya śūnya śūnya catvāri vā

Это 60004?

कः संभाषणं करोति kaḥ saṁbhāṣaṇaṁ karoti

Кто говорит?

अहं कृष्णः ahaṁ kṛṣṇaḥ

Я — Кришна.

कः अपेक्षितः kaḥ apekṣitaḥ

С кем Вы хотите говорить?

कृष्णः गृहे अस्ति वा kṛṣṇaḥ gṛhe asti vā

Кришна дома?

क्षम्यतां सः गृहे नास्ति kṣamyatāṁ saḥ gṛhe nāsti

Извините, его нет дома.

कृपया एतत् कृष्ण सूचयतु kṛpayā etat kṛṣṇa sūcayatu

Пожалуйста, передайте это Кришне.

कृपया तं आह्वयति वा kṛpayā taṁ āhvayati vā

Могли бы Вы позвать его, пожалуйста?

अस्तु एकक्षणं तिष्ठतु astu ekakṣaṇaṁ tiṣṭhatu

Хорошо, подождите минутку.

कः दूरवाणीं कृतवान् इति वदामि kaḥ dūravāṇīṁ kṛtavān iti vadāmi

Что мне сказать, кто звонил ему?

सः श्वः आगच्छेत् saḥ śvaḥ āgacchet

Возможно, он вернется завтра.

अस्तु श्वः दूरवाणीं करोमि astu śvaḥ dūravāṇīṁ karomi

Хорошо, я позвоню ему завтра.

किं इदानीमपि न आगतवान् वा kiṁ idānīmapi na āgatavān vā

Что? Все еще не пришел?

तस्य दूरवाणी कंख्या का tasya dūravāṇī kaṁkhyā kā

Какой у него номер телефона?

गृहे मिलेत् वा gṛhe milet vā

Можно ли встретиться с ним дома?

मद्रासतः इदानीमपि न आगतवान् madrāsataḥ idānīmapi na āgatavān

Нет, он еще не вернулся из Мадраса.

अवश्यं सूचयामि avaśyaṁ sūcayāmi

Я сразу же сообщу ему.

स्थापयामि वा sthāpayāmi vā

Должен ли я ответить?

किञ्चित् उच्चैः वदतु kiñcit uccaiḥ vadatu

Говорите немного погромче!

Вернуться к оглавлению

19 Торговля वाणिज्यम् vāṇijyam

रूप्यकस्य कति फलानि rūpyakasya kati phalāni

Сколько стоят такие плоды?

एकैकस्य पञ्चविंशतिपैसाः ekaikasya pañcaviṁśatipaisāḥ

25 пайс каждый

रूप्यकस्य पञ्च rūpyakasya pañca

По 5 рупий.

शुद्धं नवनीतं ददातु śuddhaṁ navanītaṁ dadātu

Дайте мне свежего масла.

पुस्तकनि समाप्तानि pustakani samāptāni

Книги нет в наличии

एतद् पुस्तकं नास्ति वा etad pustakaṁ nāsti vā

Нет ли у вас этой книги?

तण्डुलः सम्यक् नास्ति taṇḍulaḥ samyak nāsti

Это негодный рис!

दशपैसाः न्यूनाः सन्ति daśapaisāḥ nyūnāḥ santi

Сумма меньше на 10 пайс.

मम व्यवहारं समापयतु mama vyavahāraṁ samāpayatu

Расплатитесь со мной.

भवतः परीवृत्तिः कथमस्ति bhavataḥ parīvṛttiḥ kathamasti

Как Ваши дела (бизнес)?

तत्र गमनं मास्तु भोः सः बहुमूल्यं वदति tatra gamanaṁ māstu bhoḥ saḥ bahumūlyaṁ vadati

Это очень дорого! Давайте не пойдем к нему!

कृपया प्राप्तिपत्रं ददातु kṛpayā prāptipatraṁ dadātu

Дайте рецепт, пожалуйста.

विंशतिरूप्यकाणि वा | तर्हि मास्तु viṁśatirūpyakāṇi vā | tarhi māstu

20 рупий? Тогда не надо.

आवश्यकं आसीत् | परन्तु भवान् मूल्यं अधिकं वदति || āvaśyakaṁ āsīt | parantu bhavān mūlyaṁ adhikaṁ vadati ||

Я бы купил это, но вы слишком много просите!

भवतः कृते इति न्यूनमूल्येन ददामि bhavataḥ kṛte iti nyūnamūlyena dadāmi

Для Вас я продам это по низкой цене.

पार्श्वापने पृच्छतु pārśvāpane pṛcchatu

Спросите в другом магазине.

एतावत् न्यूनमूल्यन अन्यत्र कुत्रापि न मिलति etāvat nyūnamūlyana anyatra kutrāpi na milati

Вы не найдете дешевле!

एकपञ्चाशत् स्वीकुर्वन्तु ekapañcāśat svīkurvantu

Вот, пятьдесят одна (рупия), возьмите.

नैव तत्र विवादः एव नास्ति naiva tatra vivādaḥ eva nāsti

Нет, не надо торговаться!

एतद् वस्त्रं कुत्र क्रीतवन्तः etad vastraṁ kutra krītavantaḥ

Где Вы купили эту одежду?

भवान् अधिकं दत्तवान् bhavān adhikaṁ dattavān

Вы много заплатили.

किलो कृते कति kilo kṛte kati

Сколько за килограмм?

फेनकस्य मूल्यं कियत् phenakasya mūlyaṁ kiyat

Сколько стоит мыло?

किलो दालस्य कृते कति रूप्यकणि kilo dālasya kṛte kati rūpyakaṇi

Сколько стоит килограмм меда ?

दन्तफेन अस्ति वा dantaphena asti vā

Есть ли зубная паста?

तिष्ठतु | ददामि tiṣṭhatu | dadāmi

Постойте, сейчас дам.

कति ददामि kati dadāmi

Сколько мне дать Вам?

इदानीं मास्तु अनन्तरं आगच्छामि idānīṁ māstu anantaraṁ āgacchāmi

Не сейчас, я подойду позже.

एतद् समीचीनं अस्ति वा etad samīcīnaṁ asti vā

Хорошо?

Вернуться к оглавлению

20 Погода वातावरणम् vātāvaraṇam

वायुः एव नास्ति vāyuḥ eva nāsti

Ветра нет.

आरात्रि वृष्टिः आसीत् ārātri vṛṣṭiḥ āsīt

Ночью был дождь.

घर्मो घर्मः gharmo gharmaḥ

Очень жарко.

किं भोः | किलन्नः अस्ति kiṁ bhoḥ | kilannaḥ asti

Ой! ты весь вспотел!

प्रातः आरभ्य एवमेव वृष्टिः prātaḥ ārabhya evameva vṛṣṭiḥ

Дождливо, как и утром.

अद्य वृष्टिः भवति वा adya vṛṣṭiḥ bhavati vā

Сегодня собирается дождь?

किं एषा उष्णता भोः kiṁ eṣā uṣṇatā bhoḥ

Какая знойная погода!

शैत्यं अहो शैत्यं śaityaṁ aho śaityaṁ

Очень холодно…

महती वृष्टिः mahatī vṛṣṭiḥ

Сильный дождь.

वृष्टितः एव भयम् vṛṣṭitaḥ eva bhayam

Мне страшен этот дождь…

दिने दिने शीतं अधिकं भवति dine dine śītaṁ adhikaṁ bhavati

День ото дня становится всё холоднее.

यद्वा तद्वा वृष्टिः yadvā tadvā vṛṣṭiḥ

Слишком много дождя..

वायुर्हो वायुः vāyurho vāyuḥ

Очень ветрено.

अत्र वायुः सुष्ठु वाति atra vāyuḥ suṣṭhu vāti

Приятный ветерок здесь.

बहु औष्ण्यं किल bahu auṣṇyaṁ kila

Очень жарко, да?

किञ्चित् शैत्यं अधिकं kiñcit śaityaṁ adhikaṁ

Сегодня немного холоднее.

भवतः प्रदेशे वृष्टिः कथम् bhavataḥ pradeśe vṛṣṭiḥ katham

Были ли у вас дожди (там где вы живете)

कुत्रापि वृष्टिः नास्ति kutrāpi vṛṣṭiḥ nāsti

Нет, здесь нет дождя.

Вернуться к оглавлению

21 Домашние разговоры गृहसम्भाषणम् gṛhasambhāṣaṇam

अद्य प्राताशः का adya prātāśaḥ kā

Что у нас сегодня на завтрак?

अद्यतन पाकः बहु सम्यक् अस्ति adyatana pākaḥ bahu samyak asti

Сегодняшнее кушанье- просто прелесть!

किमर्थं अद्य रुचिरेव नास्ति kimarthaṁ adya rucireva nāsti

Какие же блюда сегодня не вкусны?!

रुचिकरं नास्ति वा rucikaraṁ nāsti vā

Это не вкусно?

लवणं एव नास्ति lavaṇaṁ eva nāsti

Соли не хватает.

व्यञ्जने लवणं न्युनम् vyañjane lavaṇaṁ nyunam

В карри не хватает соли.

अन्नं बहु उष्णम् annaṁ bahu uṣṇam

Пища (как правило рис) очень горячая.

तद् किञ्चित् परिवेषयतु tad kiñcit pariveṣayatu

Дайте тарелку побольше.

जलं पुरयतु jalaṁ purayatu

Дайте воды, пожалуйста.

एकचषकं जलं आनयतु ekacaṣakaṁ jalaṁ ānayatu

Принеси мне чашку воды, пожалуйста.

किञ्चित् व्यञ्जनं परिवेषयतु kiñcit vyañjanaṁ pariveṣayatu

Принесите мне карри, пожалуйста.

किं न रोचते वा kiṁ na rocate vā

Они не вкусные? Не понравилось?

लवणं किञ्चित् अधिकम् lavaṇaṁ kiñcit adhikam

Соли многовато.

किं अम्ब | प्रतिदिनं सारः एव kiṁ amba | pratidinaṁ sāraḥ eva

Дорогая, почему каждый день только суп?

अद्य अपि सारः एव adya api sāraḥ eva

Сегодня только суп?

किं अम्ब | कियत् परिवेषितवती kiṁ amba | kiyat pariveṣitavatī

Дорогая, ты приготовила немного больше.

कियद् अस्ति तत् kiyad asti tat

Это же совсем немного!

अम्ब | किञ्चित् उपदंशं परिवेषयतु amba | kiñcit upadaṁśaṁ pariveṣayatu

Дорогая, дай, пожалуйста, какое-нибудь соленье.

अम्ब | अद्य कदा वा भोजनम् amba | adya kadā vā bhojanam

Дорогая, когда будем обедать?

सावधानं परिवेषयतु sāvadhānaṁ pariveṣayatu

Готовь внимательно.

अद्य भूरि भोजनम् adya bhūri bhojanam

Сегодня чудесный обед!

अधिकं जलं मा पिबतु शीतं भवति adhikaṁ jalaṁ mā pibatu śītaṁ bhavati

Не пей много воды! Заболеешь!

अनेन व्यञ्जनं करणीयं आसीत् anena vyañjanaṁ karaṇīyaṁ āsīt

У тебе должно было быть приготовлено «сухое» карри с овощами

तेमनं न परिवेषितवती एव temanaṁ na pariveṣitavatī eva

Ты не приготовила творожную запеканку.

पुनः एकवारं पायसं परिवेषयतु punaḥ ekavāraṁ pāyasaṁ pariveṣayatu

Можно мне вторую порцию «паясам»

अत्तिष्ठतु भोजनं कुर्मः attiṣṭhatu bhojanaṁ kurmaḥ

Всё ли готово! Есть хотим!

इदमिदानीं भोजनं समाप्तम् idamidānīṁ bhojanaṁ samāptam

Спасибо, я только что поел.

अहं रोटिकाम् न खादामि ahaṁ roṭikām na khādāmi

Я не ел «чапатхис»

रोटिका अस्ति चेत् समीचीनम् roṭikā asti cet samīcīnam

Вот было бы здорово, если бы был «чапатхис» !

किं भोः | भोजनमेव kiṁ bhoḥ | bhojanameva

Ой! почему ты ничего не ешь?

अन्ने केवलं पाषाणाः anne kevalaṁ pāṣāṇāḥ

Слишком много камешков в рисе.

दध्यन्नम् परिवेषयामि वा dadhyannam pariveṣayāmi vā

Приготовить тебе рис с творогом?

तक्रं न इच्छति वा takraṁ na icchati vā

Не хочешь ли пахты?

भोजनं सम्यक् करोति चेत् क्रीडनकं ददामि bhojanaṁ samyak karoti cet krīḍanakaṁ dadāmi

Все так вкусно! Можно я покормлю куклу? (слово «krīḍanaka» так же означает «нянечка»)

तेषां गृहे खादितवान् teṣāṁ gṛhe khāditavān

Чем кормили в гостях?

शीघ्रं भोजनं करोतु | विलम्बः अभवत् śīghraṁ bhojanaṁ karotu | vilambaḥ abhavat

Сегодня пришли поздно, скорее за стол!

इदानीं मास्तु | अनन्तरं ददामि idānīṁ māstu | anantaraṁ dadāmi

Не сейчас! Потом дам!

किञ्चित् वा दध्यन्नस्य भोजनं करोतु kiñcit vā dadhyannasya bhojanaṁ karotu

Поешь хоть кусочек риса с творогом!..

अद्य मधुरभक्ष्यं किम् adya madhurabhakṣyaṁ kim

Как вкусно! Сегодня приготовила?

बहु मधुरम् bahu madhuram

Очень сладко (вкусно).

अम्ब बुबुक्षा भवति amba bubukṣā bhavati

Дорогая, кушать хочется.

मम तु अतीव बुबुक्षा mama tu atīva bubukṣā

Очень кушать хочется!

भोजनं सिद्धं वा | शालायाः विलम्बः भवति bhojanaṁ siddhaṁ vā | śālāyāḥ vilambaḥ bhavati

Ты поел? Вот и в школу опоздал.

भोजनं कृत्वा निद्रां करोतु bhojanaṁ kṛtvā nidrāṁ karotu

После еды надо поспать..

अस्तु परिवेषणं करोमि astu pariveṣaṇaṁ karomi

Да, я сейчас приготовлю.

किञ्चित् स्वीकरोतु kiñcit svīkarotu

Возьми немного.

मास्तु | अधिकं भवति māstu | adhikaṁ bhavati

Нет, спасибо, достаточно.

परिवेषणार्थं कियान् विलम्बः pariveṣaṇārthaṁ kiyān vilambaḥ

Дорогая, долго ли ты будешь готовить?

यावद् रोचते तावदेव स्वीकरोतु yāvad rocate tāvadeva svīkarotu

Ешь, что сможешь…

सर्वे मिलित्वा भोजनं कुर्मः sarve militvā bhojanaṁ kurmaḥ

Давайте поедим вместе.

अय्यो घृतं एव न परिवेषितवती अहम् ayyo ghṛtaṁ eva na pariveṣitavatī aham

Ой!.. я не приготовила гхи…

भवता वक्तव्यं आसीत् bhavatā vaktavyaṁ āsīt

Разве ты не должна была мне это сказать?

कियान् विलम्बः भोः | शिघ्रं आगच्छतु kiyān vilambaḥ bhoḥ | śighraṁ āgacchatu

Долго еще? Идем быстрее!

सः इदानीं अपि न आगतवान् वा saḥ idānīṁ api na āgatavān vā

Он все еще не пришел?

स्थालिका स्थापिता वा sthālikā sthāpitā vā

Стол накрыт?

स्थालिका एव न स्थापिता sthālikā eva na sthāpitā

Стол все еще не накрыт!

लवणं किञ्चित् योज्यतु सम्यक् भवति lavaṇaṁ kiñcit yojyatu samyak bhavati

Добавь немного соли, так будет лучше..

हस्तौ प्रक्षल्य उपविशतु hastau prakṣalya upaviśatu

Вымой руки перед едой!

मास्तु ययोष्टं अभवत् māstu yayoṣṭaṁ abhavat

Нет, спасибо, мне хватит, уже поел.

सङ्कोचः मास्तु | आवश्यकं चेत् पृच्छतु saṅkocaḥ māstu | āvaśyakaṁ cet pṛcchatu

Чувствуйте себя как дома, спрашивайте всё что хотите (любые ваши желания)

न मम सङ्कोचः एव नास्ति na mama saṅkocaḥ eva nāsti

Нет, мне такого не надо..

कः लवणं आवश्यकं इति उक्तवान् kaḥ lavaṇaṁ āvaśyakaṁ iti uktavān

Кто просил соль?

क्वथितापेक्षया सारः एव रुचिकरः kvathitāpekṣayā sāraḥ eva rucikaraḥ

Суп вкуснее, чем «самбар»

एकैकशः वदतु नाम ekaikaśaḥ vadatu nāma

Говорите по очереди!

विना शब्दं भोजनं कुर्वन्तु नाम vinā śabdaṁ bhojanaṁ kurvantu nāma

Не шумите за едой!

प्रथमः कः | सः वा भवान् वा prathamaḥ kaḥ | saḥ vā bhavān vā

Кто первый? Он или ты?

पाकः शीतलं भवति pākaḥ śītalaṁ bhavati

Еда – холодная.

पाकः तदानीं एव सिद्धिः pākaḥ tadānīṁ eva siddhiḥ

Обед готов!

व्यघरणं कृतं चेत् पाकः सिद्धिः vyagharaṇaṁ kṛtaṁ cet pākaḥ siddhiḥ

Всё готово, мне осталось только приправить карри.

शाकः नास्ति | अहं किं करोमि śākaḥ nāsti | ahaṁ kiṁ karomi

Овощей нет… что же мне делать?

भवती पक्तुम् एव न जानाति अम्ब bhavatī paktum eva na jānāti amba

Мама, ты не знаешь, как это готовить?

ह्यस्तनं व्यञ्जनं कियत् रुचिकरं आसीत् hyastanaṁ vyañjanaṁ kiyat rucikaraṁ āsīt

Как же было вкусно вчера «сухое» карри

कतिवारं उक्तवान् एतद् मह्यं न रोचते इति kativāraṁ uktavān etad mahyaṁ na rocate iti

Сколько раз я говорил тебе, что мне это не нравится!

तथा चेत् श्वः भवान् एव पाकं करोति tathā cet śvaḥ bhavān eva pākaṁ karoti

Тогда завтра сам себе готовь!

तस्य रुचिं पश्यतु tasya ruciṁ paśyatu

Попробуй это пожалуйста.

क्षीरं दूषितम् kṣīraṁ dūṣitam

Молоко — кислое.

तूष्णिं भोजनं करोति वा tūṣṇiṁ bhojanaṁ karoti vā

Ты можешь есть без комментариев?

पुनः पुनः चर्वणं कृत्वा खादतु punaḥ punaḥ carvaṇaṁ kṛtvā khādatu

Хорошо пережевывайте пищу прежде, чем глотать.

परिवेषणं कृतं शीघ्रं आगच्छतु pariveṣaṇaṁ kṛtaṁ śīghraṁ āgacchatu

Еда уже готова, идем быстрее!

भवान् किमपि न खादतवान् bhavān kimapi na khādatavān

Ты ничего не поел…

पुनः परिवेषयतु punaḥ pariveṣayatu

Приготовь снова!

Вернуться к оглавлению

22 Родители и дети पितरः पुत्राः च pitaraḥ putrāḥ ca

एतावत् पर्यन्तं कुत्र गतवान् etāvat paryantaṁ kutra gatavān

Где ты ходил так долго?

कुत्रापि न | अत्रैव आसम् kutrāpi na | atraiva āsam

Ни где, я здесь был!

पठनं किमपि नास्ति वा paṭhanaṁ kimapi nāsti vā

Ничего не читал, да?

वक्त प्रष्टा कोऽपि नास्ति वा vakta praṣṭā ko.pi nāsti vā

Неужели некому присматривать за тобой?

सहस्रवारं उक्तं | श्रुतवान् वा sahasravāraṁ uktaṁ | śrutavān vā

Тысячу раз уже сказано тебе, а ты все не слушаешь!

मम गृहपाठः बहु अस्ति mama gṛhapāṭhaḥ bahu asti

Мне много задали читать дома. (у меня много домашнего задания)

अद्य शुल्कं एव दातव्यं अस्ति adya śulkaṁ eva dātavyaṁ asti

Сегодня мне нужно оплатить все сборы.

अन्तिमदिनाङ्कः कदा antimadināṅkaḥ kadā

Когда последний срок оплаты?

अद्य एव दातव्यं वा adya eva dātavyaṁ vā

Надо сегодня платить, да?

किं | अद्य दातव्यं वा kiṁ | adya dātavyaṁ vā

Что? Сегодня платить, да?

मम्ब | एकं नवीनं युतकं आवश्यकम् mamba | ekaṁ navīnaṁ yutakaṁ āvaśyakam

Мамочка, я хочу новую рубашку!

गोविन्द | आपणं गत्वा आगच्छति वा govinda | āpaṇaṁ gatvā āgacchati vā

Говинда, пойдем в магазин, купим чего-нибудь.

मम्ब | वेणीबन्धं करोतु | शालायाः विलम्बः भवति mamba | veṇībandhaṁ karotu | śālāyāḥ vilambaḥ bhavati

Мама, прибери мою тарелку, а то я в школу опаздываю!

कः समयः इति जानाति वा kaḥ samayaḥ iti jānāti vā

Не знаешь, сколько времени?

किमर्थं विलम्बः kimarthaṁ vilambaḥ

Почему опоздал?

पितरं एकवारं आह्वयतु pitaraṁ ekavāraṁ āhvayatu

Позови отца!

भवतः कृते कथनापेक्षया स्वयं करणं वरम् bhavataḥ kṛte kathanāpekṣayā svayaṁ karaṇaṁ varam

Лучше сам сделай свою работу, чем делать её по принуждению.

भवती अनन्तरं उपविशतु bhavatī anantaraṁ upaviśatu

Ты сядешь чуть позже (обращено к девочке)

तस्य कृते चत्वारि | दत्तवती मम कृते तु त्रीणि एव tasya kṛte catvāri | dattavatī mama kṛte tu trīṇi eva

Ты дала ему четыре, а мне только 3..

सर्वं भवान् एव खादितवान् वा sarvaṁ bhavān eva khāditavān vā

Вы всё сами съели?

एकं कार्यं कतिवारं वक्तव्यम् ekaṁ kāryaṁ kativāraṁ vaktavyam

Сколько вам это повторять?

कुत्रापि स्थापयति | अनन्तरं मां पृच्छति kutrāpi sthāpayati | anantaraṁ māṁ pṛcchati

Вечно всё раскидывает, а потом меня спрашивает, где что лежит!

तेन सह न गच्छतु इति दशवारं उक्तवती tena saha na gacchatu iti daśavāraṁ uktavatī

Я десять раз тебя просила не связываться с ним!

पार्श्वगृहं गत्वा पत्रिकां आनयतु pārśvagṛhaṁ gatvā patrikāṁ ānayatu

Принеси газету от соседей.

अहं सर्वं व्यवस्थितं स्थापयितु सः व्यस्तं कर्तुम् ahaṁ sarvaṁ vyavasthitaṁ sthāpayitu saḥ vyastaṁ kartum

У меня все вещи в порядке, а он всё разбрасывает!

मम्ब किञ्चित् सीवनं करोतु mamba kiñcit sīvanaṁ karotu

Мама, зашей, пожалуйста.

कृपया एतद् बहिः क्षिपतु kṛpayā etad bahiḥ kṣipatu

Выбрось это, пожалуйста!

शाकं किञ्चित् कर्तयित्वा ददातु śākaṁ kiñcit kartayitvā dadātu

Помоги, пожалуйста, порезать.. (например, овощи).

एकवारं एव सर्वं वदतु भवती ekavāraṁ eva sarvaṁ vadatu bhavatī

Скажи мне все сразу!

भवान् धीमान् बालः bhavān dhīmān bālaḥ

Ты- хороший мальчик!

अत्र किञ्चित् वेदना अस्ति atra kiñcit vedanā asti

Здесь немножко больно…

निद्रं करोतु सम्यक् भविष्यति nidraṁ karotu samyak bhaviṣyati

Чтобы хорошо себя чувствовать, надо хорошо высыпаться! Так что ложимся спать!

रात्रौ कषायं करोमि rātrau kaṣāyaṁ karomi

Ночью я придумаю лекарство.

पित्वा शयनं करोतु pitvā śayanaṁ karotu

Выпив это ложись спать…

इदानीं गत्वा किञ्चित् पठतु idānīṁ gatvā kiñcit paṭhatu

Иди, почитай чего-нибудь!

किं | इदानीम् एव निद्रा वा kiṁ | idānīm eva nidrā vā

Как? Уже хочешь спать?

गणिते दश अङ्काः एव इति स्मरति वा gaṇite daśa aṅkāḥ eva iti smarati vā

Помнишь, у тебя по математике только десять баллов?

मम्ब तान् अन्यत्र पठितुं वदतु mamba tān anyatra paṭhituṁ vadatu

Мама, скажи им, чтобы читали в другом месте! (например, в другой комнате)

एतावद् धनं न पर्याप्तम् etāvad dhanaṁ na paryāptam

Этих денег не хватит.

शिरसि तैलसमुक्षणं करोतु śirasi tailasamukṣaṇaṁ karotu

Полей масло мне на голову.

निद्रया आन्दोलनं करोति पश्यतु nidrayā āndolanaṁ karoti paśyatu

Посмотри, он засыпает.

शिशुः रोदिति śiśuḥ roditi

Ребенок плачет.

संमार्जनं कृतवती वा saṁmārjanaṁ kṛtavatī vā

Подметен ли пол?

इदानीं अपि रङ्गवल्लीं न लिखितवती वा idānīṁ api raṅgavallīṁ na likhitavatī vā

Вы еще не закончили рисовать рангавали перед домом?

कतिवारं वक्तव्यम् kativāraṁ vaktavyam

Сколько раз вам говорить!?

कुत्र गतवान् | गृहे नास्ति वा kutra gatavān | gṛhe nāsti vā

Где он ходит? Дома его нет?

प्रत्त्युतरं न वदतु prattyutaraṁ na vadatu

Не перечь мне!

उक्तं न श्रुतवान् वा uktaṁ na śrutavān vā

Слышал, что тебе говорю!?

अद्यतन पत्रिकां ददातु adyatana patrikāṁ dadātu

Дай мне сегодняшнюю газету.

सः आगतवान् एषः प्रस्थितवान् saḥ āgatavān eṣaḥ prasthitavān

Он пришел, этот его ждал.

कटं प्रसारयतु kaṭaṁ prasārayatu

Расстели циновку.

रजकः वस्वं नीतवान् वा rajakaḥ vasvaṁ nītavān vā

Он взял тряпку пыль вытирать?

वस्वाणि शुष्कयितुं प्रासरयतु vasvāṇi śuṣkayituṁ prāsarayatu

Повесь тряпку сушиться

गत्वा शयनं करोतु gatvā śayanaṁ karotu

В постель- и спать!

एकं आसन्दं आनयतु ekaṁ āsandaṁ ānayatu

Принеси стул.

इदानीं निद्रा न आगता वा idānīṁ nidrā na āgatā vā

Ты еще не ушел спать?

पश्यतु कः शब्दं करोतु paśyatu kaḥ śabdaṁ karotu

Смотри, кто разговаривает (шумит)?

किमिदं सर्वत्र अवकरः kimidaṁ sarvatra avakaraḥ

Что такое! Везде грязно!

द्वारं पिदधातु dvāraṁ pidadhātu

Закрой дверь.

एतद् किञ्चित्कालं गृह्णातु etad kiñcitkālaṁ gṛhṇātu

Подержи это какое-то время.

मध्ये सम्भाषणं न करोतु madhye sambhāṣaṇaṁ na karotu

Не перебивай, когда я говорю.

कोलाहलं मा करोतु kolāhalaṁ mā karotu

Не шуми!

दीपान् ज्वालयतु dīpān jvālayatu

Зажги лампу.

दीपान् निर्वापयतु dīpān nirvāpayatu

Погаси лампу.

व्यजनं चालयतु vyajanaṁ cālayatu

Включи вентилятор.

बहिः अन्धकारः करदीपं गृहीत्वा गच्छतु bahiḥ andhakāraḥ karadīpaṁ gṛhītvā gacchatu

На улице уже темно, возьми с собой фонарь.

अवहितमनसा करणीयम् avahitamanasā karaṇīyam

Сделай вид, что тебе это интересно. Делай с желанием.

श्रद्धया करणीयम् śraddhayā karaṇīyam

Вкладывай в это своё сердце.

तं यानं आरोप्य आगच्छतु taṁ yānaṁ āropya āgacchatu

Проводи его до автобуса.

पाणिपादं प्रक्षालयतु pāṇipādaṁ prakṣālayatu

Помой руки и ноги.

कुड्मान् योजयतु kuḍmān yojayatu

Застегни рубашку.

आरोग्यं निर्लक्षण मा पठतु ārogyaṁ nirlakṣaṇa mā paṭhatu

Не читай так много, а то заболеешь.

इतः परं एवं न कर्तव्यम् itaḥ paraṁ evaṁ na kartavyam

Больше так не делай!

द्राविणप्राणायामेन न वदतु साक्षात् वदतु drāviṇaprāṇāyāmena na vadatu sākṣāt vadatu

Хватит ходить вокруг да около, говори прямо!

सम्यक् दन्तधावनं करोतु samyak dantadhāvanaṁ karotu

Хорошо чисти свои зубы.

विना कारणं कुप्यति vinā kāraṇaṁ kupyati

Не надо сердиться и кричать!

वृथा कालहरणं करोति vṛthā kālaharaṇaṁ karoti

Напрасно теряешь время!

मां न कोपयतु māṁ na kopayatu

Не сердись на меня.

हठं मा करोतु haṭhaṁ mā karotu

Не будь высокомерным.

किमर्थं भवान् क्षुभ्यति kimarthaṁ bhavān kṣubhyati

Зачем кричишь?

प्रथमं शिरोमार्जनं करोतु prathamaṁ śiromārjanaṁ karotu

Сначала высуши волосы.

आर्द्रवस्त्रं न धारयतु ārdravastraṁ na dhārayatu

Не надевай мокрую одежду.

शीघ्रं स्नानं कृत्वा आगच्छतु

śīghraṁ snānaṁ kṛtvā āgacchatu

Быстро в ванную!

भण्डे जलं अस्ति वा bhaṇḍe jalaṁ asti vā

Есть ли в бочке вода?

आकाशवाणीं चालयतु ākāśavāṇīṁ cālayatu

Включи радио.

विविधभारतीं योजतु vividhabhāratīṁ yojatu

Включи Вивидхабхарати канал.

वार्ता समाप्ता वा vārtā samāptā vā

Новости кончились?

Вернуться к оглавлению

23 Родители मातापितरः mātāpitaraḥ

अद्य किञ्चित्पूर्वं आगच्छन्ति वा adya kiñcitpūrvaṁ āgacchanti vā

Не могли бы вы вернуться сегодня пораньше?

(уважительная просьба к супругу)

किमर्थं | कः विशेषः kimarthaṁ | kaḥ viśeṣaḥ

Почему? Что-то серьезное?

सायं आगमनसमये शाकं आनयन्ति वा sāyaṁ āgamanasamaye śākaṁ ānayanti vā

Принесите домой какой-нибудь зелени.

(уважительное обращение к супруге)

रविवासरे तान् आह्वयामः वा ravivāsare tān āhvayāmaḥ vā

Пригласим ли мы их в воскресенье?

बालका किमर्थं आवश्यकं इति वदति स्म bālakā kimarthaṁ āvaśyakaṁ iti vadati sma

Эта девочка что-то просила?

अवश्यं स्मृत्वा आनयन्तु avaśyaṁ smṛtvā ānayantu

Принеси это обязательно.

किमर्थं प्रतिदिनं विलम्बेन आगच्छन्ति kimarthaṁ pratidinaṁ vilambena āgacchanti

Почему каждый день Вы приходите всё позднее?

कस्मिन् समये आगच्छन्ति अद्य kasmin samaye āgacchanti adya

В какое время Вы вернетесь сегодня?

कुञ्चिकां पर्श्वगृहे दत्वा गच्छामि kuñcikāṁ parśvagṛhe datvā gacchāmi

Я оставлю ключ от дома у соседей.

किमिति पदे पदे आह्वयन्ति kimiti pade pade āhvayanti

Зачем Вы зовете меня на каждом шагу?

सर्वं तत्रैव अस्ति | किञ्चित् पश्यन्तु sarvaṁ tatraiva asti | kiñcit paśyantu

Там всё как есть, посмотрите внимательнее.

भोजनार्थं कोऽपि विशेषः bhojanārthaṁ ko.pi viśeṣaḥ

У нас на обед что-то особенное?

अद्य अस्माकं कृते काफी अस्ति वा adya asmākaṁ kṛte kāphī asti vā

Сегодня у нас кофе?

इदानीम् अपि स्नानं न कृतम् idānīm api snānaṁ na kṛtam

Ванна пока не готова.

भवन्तः किल मास्तु इति उक्तवन्तः bhavantaḥ kila māstu iti uktavantaḥ

Это ты сказал, что не хочешь этого.

समये किमपि न मिलति samaye kimapi na milati

Ты не нашел ничего лучшего…

वेतनं लब्धं वा vetanaṁ labdhaṁ vā

Зарплату получил?

क्षीरार्थं अद्य एव दातव्यं अस्ति kṣīrārthaṁ adya eva dātavyaṁ asti

Мы должны заплатить за молоко сегодня.

ते सर्वदा कलह कुर्वन्ति te sarvadā kalaha kurvanti

Они всегда ссорятся.

तथा किमर्थं वदति tathā kimarthaṁ vadati

Зачем ты говоришь так?!

तत्र अस्ति वा नास्ति वा इति प्रथमं एव द्रष्टव्यम् tatra asti vā nāsti vā iti prathamaṁ eva draṣṭavyam

Там это или нет, ты первый должен увидеть!

अहं कार्यालयं गच्छामि ahaṁ kāryālayaṁ gacchāmi

Я иду в офис.

अस्य जतुलेपं कारयन्तु asya jatulepaṁ kārayantu

Наклони ковш, пожалуйста.

मार्ग सौचिकं विचार्य गच्छन्तु mārga saucikaṁ vicārya gacchantu

По пути зайди к портному, пожалуйста.

Вернуться к оглавлению

24 Дети सुताः sutāḥ

मम लेखनीं स्वीकृतवान् वा mama lekhanīṁ svīkṛtavān vā

Ты не брал мою ручку ?

पिता अस्ति तूष्णीं अपविशन्तु pitā asti tūṣṇīṁ apaviśantu

Папа здесь, тихо…

कृपया मनसि पठतु kṛpayā manasi paṭhatu

Читайте тихо, пожалуйста.

भगिनि मम कृते गणितं पाठयति वा bhagini mama kṛte gaṇitaṁ pāṭhayati vā

Милая сестра! Позанимайся со мной математикой, пожалуйста!

मम शिक्षकः एवं एव पाठितवान् mama śikṣakaḥ evaṁ eva pāṭhitavān

Мой учитель научил меня только одному способу решения.

भवतः लेखनी कुत्र bhavataḥ lekhanī kutra

Где твоя ручка для письма?

मम छत्रं भवान् किमर्थं स्वीकृतवान् mama chatraṁ bhavān kimarthaṁ svīkṛtavān

Зачем ты взял мой зонтик?

तस्य कृते किमर्थं दत्तवान् tasya kṛte kimarthaṁ dattavān

Почему ты ему даёшь?

तत्कारणतः इदानीं अनुभवतु tatkāraṇataḥ idānīṁ anubhavatu

Вот по этому ты и страдаешь.

अहं पितरं सूचयामि ahaṁ pitaraṁ sūcayāmi

Я всё папе скажу!

पठनं नास्ति किमपि नास्ति केवलं अटति paṭhanaṁ nāsti kimapi nāsti kevalaṁ aṭati

Я не читал, только слышал об этом.

भवतः सर्वं अहं जानामि bhavataḥ sarvaṁ ahaṁ jānāmi

Я знаю все твои тайны (всё что было с тобой)

भवती बहु पठति जानामि bhavatī bahu paṭhati jānāmi

Ты много читаешь, я знаю.

अद्य भवतः मित्रं मार्गे मिलितः adya bhavataḥ mitraṁ mārge militaḥ

Сегодня, по дороге, я встретил твоего друга.

भवतः मित्रं अहं मिलितवान् bhavataḥ mitraṁ ahaṁ militavān

Я встретил твоего друга.

सः किमपि उक्तवान् वा saḥ kimapi uktavān vā

Он что-нибудь сказал?

परीक्षा कदा इति स्मरति किल parīkṣā kadā iti smarati kila

Когда твой экзамен, помнишь?

रमेशः भवन्तम् आह्वयति rameśaḥ bhavantam āhvayati

Рамеша, тебя звали?

पश्यतु नासिका स्रवति paśyatu nāsikā sravati

Смотри, у тебя из носа течет! (насморк).

नासिकां स्वच्छं कृत्वा आगच्छन्तु nāsikāṁ svacchaṁ kṛtvā āgacchantu

Давай же, выздоравливай, пусть твой нос поправляется…

वक्तव्यं आसीत् करोमि स्म vaktavyaṁ āsīt karomi sma

Ты должен был сказать мне, что всё сделано!

अङ्कन्या मास्तु लेखन्या लिखन्तु aṅkanyā māstu lekhanyā likhantu

Пиши ручкой, а не карандашом.

तिष्ठतु युतकं परिवर्त्य tiṣṭhatu yutakaṁ parivartya

Подожди, я сменю рубашку.

एतद् युतकं बहु सम्पृक्तम् etad yutakaṁ bahu sampṛktam

Эта рубашка мне очень мала.

अपरं युतकं एवं नास्ति aparaṁ yutakaṁ evaṁ nāsti

Другая рубашка не такая!

Вернуться к оглавлению

25 Разные предложения सङ्कीर्ण वाक्यानि saṅkīrṇa vākyāni

उच्चत्या उभावपि समानौ uccatyā ubhāvapi samānau

Они оба одного роста.

अस्माकं गृहे सर्वे अस्वस्थाः asmākaṁ gṛhe sarve asvasthāḥ

В моем доме все болеют.

मशको मशकः maśako maśakaḥ

Так много мошкары (насекомых)!

मत्कुणो मत्कुणः matkuṇo matkuṇaḥ

Столько паразитов! (насекомых, клопов и др.)

मशकजालः कुत्र maśakajālaḥ kutra

Где москитная сетка?

अन्तः कोऽपि नास्ति वा antaḥ ko.pi nāsti vā

Есть кто /дома/?

दूषितः कालः dūṣitaḥ kālaḥ

Времена меняются к худшему.

कर्मकराः एव दुर्लभाः karmakarāḥ eva durlabhāḥ

Вы не получите рабочих.

महती घोरिका भोः महारावस्य mahatī ghorikā bhoḥ mahārāvasya

Этот здоровяк так громко храпит!

Вернуться к оглавлению

26 Гости आतिथिः ātithiḥ

पानीयं किं ददामि pānīyaṁ kiṁ dadāmi

Что бы вы хотели выпить?

तर्हि पानकं आन्यामि tarhi pānakaṁ ānyāmi

Хорошо, я принесу сок.

भवान् काफीं पिबति उत चायम् bhavān kāphīṁ pibati uta cāyam

Вам кофе или чай?

किञ्चित् विश्रान्तिं अनुभवतु kiñcit viśrāntiṁ anubhavatu

Пожалуйста, отдыхайте.

अद्यैव गन्तव्यं वा adyaiva gantavyaṁ vā

Уже уходите?

भोजनान्तरं गच्छतु bhojanāntaraṁ gacchatu

Идите после ужина!..

दिनद्वयं तिष्ठतु भोः dinadvayaṁ tiṣṭhatu bhoḥ

Останьтесь на пару дней!

रात्रौ निद्रा सम्यक् आसीत् rātrau nidrā samyak āsīt

Прошлой ночью я крепко спал.

रात्रौ निद्रा एव नास्ति भोः rātrau nidrā eva nāsti bhoḥ

Я не мог уснуть прошлой ночью.

बहिः गतवान् इदानीं आगच्छति bahiḥ gatavān idānīṁ āgacchati

Он ушел, но скоро вернется.

Вернуться к оглавлению

27 Поздравления शुभाशयाः śubhāśayāḥ

दीपावली शुभाशयाः dīpāvalī śubhāśayāḥ

Счастливого праздника Дипавали!

युगादि शुभाशयाः yugādi śubhāśayāḥ

Счастливой Новой Эры (Нового Года)!

मकरसङ्क्रमणस्य शुभाशयाः makarasaṅkramaṇasya śubhāśayāḥ

Счастливого Самкранти.

मकरपोङ्गल् शुभाशयाः makarapoṅgal śubhāśayāḥ

Счастливого Понгаля

नववर्षस्य शुभाशयाः navavarṣasya śubhāśayāḥ

Счастливого Нового Года!

नववर्षं नवचैतन्यं ददातु navavarṣaṁ navacaitanyaṁ dadātu

Пусть Новый Год принесет новую жизнь!

भवतः वैवाहिकजीवनं शुभमयं भवतु bhavataḥ vaivāhikajīvanaṁ śubhamayaṁ bhavatu

Счастливого Вам брака!

नवदम्पत्योः वैवाहिकजीवनं सुमधुरं भूयात् navadampatyoḥ vaivāhikajīvanaṁ sumadhuraṁ bhūyāt

Желаем вашей чете счастливого брака!

सफलतायै अभिनन्दनम् saphalatāyai abhinandanam

С радостью поздравляю с успехами!

भवदीयः समारम्भः यशस्वी भवतु bhavadīyaḥ samārambhaḥ yaśasvī bhavatu

Огромных успехов в делах!

शतं जीव शरदो वर्धमानाः śataṁ jīva śarado vardhamānāḥ

Жить Вам до ста лет (осеней).

शुभाः ते पन्थानः śubhāḥ te panthānaḥ

Счастливого пути!

Вернуться к оглавлению

Санскритско-русский словарик к разговорнику

Словарик содержит слова, встречающиеся в разговорнике с сохранением их грамматической формы.

Добавить комментарий