Some symbolic expressions for number fifteen
CONTENS
तिथि – tithi | Monier-Williams, Monier: A Sanskrit-English Dictionary. London : 1899tithi mf. ( 25) a lunar day (30th part of a whole lunation of rather more
than 27 solar days; 15 Tithis, during the moon’s increase, constitute the light half of the month and the other 15 the dark half; the auspicious Tithis are Nandā, Bhadrā, Vijayā, Pūrṇā ic, 2) i f. &c. mf. the number 15 tithi mf. cf. “janma-, dus-, mahā-“. Böhtlingk und Roth: Großes Petersburger Wörterbuch tithi UJJVAL. zu UṆĀDIS. 4, 2. m. f. TRIK. 3, 5, 16. SIDDH. K. 247, “b”, ult. 248, “a”, 1. 2. “ein lunarer Tag”, deren 15 auf einen Halbmonat gehen, AK. 1, 1, 3, 1. 3, 4, 18, 124. H. 147. GOBH. 1, 1, 13. 2, 8, 12. 20. ŚĀÑKH. GṚHY. 1, 25. 5, 2. M. 2, 30. 3, 276. YĀJÑ. 3, 324. N. 5, 1. SĀV. 3, 2. MBH. 2, 35. trayodaśī tithiruktā praśastā 3, 10670. tithiṁ pakṣasya na brūyāt 13, 4992. HARIV. 3873. R. 1, 19, 1. SUŚR. 1, 6, 13. 15, 5. 104, 17. KUMĀRAS. 6, 93. PAÑCAT. 8, 14. KATHĀS. 26, 66. VARĀH. BṚH. S. 4, 31. 5, 18. die günstigen Tithi sind: Nandā, Bhadrā, Vijayā, Pūrṇā 93, 10. pañcamī navamī ṣaṣṭhī caturdaśyaṣṭamī tathā. tithayo garhitā hyetā daṣṭasya maraṇātmakāḥ.. VET. 16, 14. SŪRYAS. 1, 13. 2, 64. 66. 69. 4, 16. tithinirṇaya m. Titel eines Werkes MACK. Coll. 1, 30. 126. tithinirṇayasaṁkṣepa m. desgl. Verz. d. B. H. No. 1176. saṁkṣepatithinirṇayasāra m. desgl. ebend. 1174. tithī f. BHAR. zu AK. ŚKDR. tithyaḥ nom. pl. MBH. 13, 4238. — Als Bezeichnung “der Zahl fünfzehn” VARĀH. BṚH. S. 52, 18. LAGHUJ. 1, 21. BṚH. 25 (24), 16. SŪRYAS. 1, 37. 38. 4, 3. 5, 10. 9, 6. 12, 82. — Vgl. janmatithi. tithi , -dvaidhaprakaraṇa n. Titel eines Werkes Verz. d. Oxf. H. 283,b, No. 662. -nirṇayasāra desgl. 276,a,22. -viveka desgl. 292,a,24. -sāraṇikā desgl. 327,b, No. 776. tithyarka desgl. HALL 176. — Vgl. dustithi, mahā-. Benfey, Theodor: A Sanskrit-English Dictionary. London : 1866 tithi tithi, m. and f., also tithī, f. A lunar day, (1/30) of a whole lunation, Man. 2, 30; MBh. 13, 4238. — Comp. dus-, an inauspicious lunar day, MBh. 12, 6735. Cappeller, Carl: A Sanskrit-English Dictionary, based upon the St. Petersburg Lexicons. Strassburg : 1891 tithi m. f. a lunar day (also tithī f.); -viśeṣa a particular i.d.* Macdonell, Arthur Anthony: A Sanskrit-English Dictionary. London : 1893 tithi tithi, m. f. (also ī) lunar day (of which there are fifteen in the half- month, the auspicious ones being Nandā, Bhadrā Vigaya, and Pūrṇā. Bhaṭṭācārya: Vācaspatyam (6 Vol). Chaukhamba Sanskrit Series 94, reprint of the 1873-1884 edition. Varanasi : 1962 tithi(thī) puṁstrī° ata–ithin pṛṣo° vā ṅīp . 1 prañcadaśasu candrakalākriyārūpāsu pratipadādiṣu, amaraḥ 2 pañcadaśasaṅkyāyāñca . asya niruktyādikaṁ kālamādhavīye uktaṁ yathā atha tithayonirṇīyante . tatra tithiśabdastanoterdhārniṣpannaḥ . tanoti vistārayati vardhamānāṁ kṣīyamāṇāṁ vā candrakalāmekāṁ yaḥ kālaviśeṣaḥ sā tithiḥ . yadvā yathoktakalayā tanyata iti tithiḥ . taduktaṁ siddhāntaśiromaṇau tanyate kalayā yasmāttasmāttāstithayaḥ smṛtāḥ iti . etadevābhipretya skānde paṭhyate amāṣoḍaśabhāgena devi! proktā mahākalā . saṁsthitā paramā māyā dehināṁ dehadhāriṇī . amādipaurṇamāsyantā yā eva śaśinaḥ kalāḥ . tithayastāḥ samākhyātāḥ ṣoḍaśaiva varānane! iti . ayabharthaḥ . yā mahāmāyā ādhārarūpā dehināṁ dehadhāriṇī saṁsthitā yā sā candramaṇḍalasya ṣoḍaśabhāgena parimitā candradehadhāriṇyamānāmnī mahākaleti proktā kṣayodayarahitā nityā tithisaṁjñikaiva . itarā api pañcadaśa kalā divasavyavahāropayoginyaḥ kṣayodayavatyaḥ pañcadaśa tithayo bhavantīti tithayaḥ ṣoḍaśaivetyaviruddhaṁ vacanamiti . śrutistvasminnevārthe pakṣanirṇaya evodāhṛtaḥ . tasya rātrayaḥ pañcadaśa kalā dhruvaiṣāsya ṣoḍaśī kaleti . evaṁ satyatra sāmānyaviśeṣarūpeṇa tithidvaividhyamuktaṁ bhavati . tatra yeyamametyuktā kṣayodayavarjitā dhruvā ṣoḍaśī kalā tadyuktaḥ kālastithimāsānyam . yāstvavaśiṣṭā vṛddhikṣayopetāḥ pañcadaśa kalāstābhirviśiṣṭāḥ kālavibhāgāstithiviśeṣāḥ . tāsāṁ pañcadaśānāmekaikāṁ kalāṁ vahnyādayaḥ prajāpatyantāḥ pañcadaśa devatāḥ krameṇa pibanti . tatra vahninā kalā prathamaṁ pīyata iti prathametyucyate . tayā yuktaḥ kālaviśeṣaḥ prāthamyavācinā pratipacchabdenābhidhīyate . evaṁ dvitīyādīnāṁ pañcadaśyantānāṁ tithīnāṁ nāmānyavagantavyāni . tā etāḥ kṛṣṇapakṣatithayo bhavanti . punaśca tāḥ pītāḥ kalā anenaiva krameṇa tattat pātṛvahnyādidevatābhyo nirgatya candramaṇḍalaṁ pūrayanti . tābhiryuktāḥ kālaviśeṣāḥ śuklapakṣagatāḥ pratipadādyāstithayo bhavanti . vahnyādidevatānāṁ kalāpānaṁ somotpattau paṭhyate . tathāhi prathamāṁ pibate vahnirdvitīyāṁ pivate raviḥ . viśve devāstṛtīyāntu caturthīṁ salilādhipaḥ . pañcamīṁ tu vaṣaṭkāraḥ ṣaṣṭhīṁ pivati vāsavaḥ . saptamīmṛṣayo divyā aṣṭamīmajaekapāt . navamīṁ kṛṣṇapakṣasya yamaḥ prāśnāti vai kalām . daśamīṁ pibate vāyuḥ pibatyekādaśīmumā . dvādaśīṁ pitaraḥ sarve samaṁ prāśnanti bhāgaśaḥ . trayodaśīṁ dhanādhyakṣaḥ kuveraḥ pibate kalām . caturdaśīṁ paśupatiḥ pañcadaśīṁ prajāpatiḥ . nipītaḥ kalayā śeṣaścandramā na prakāśate . kalāṣoḍaśikā yā sā tvapaḥ praviśate sadā . amāyāntu sadā soma auṣadhīḥ pratipadyate . tamoṣadhigataṁ gāvaḥ pivantyambugatañca yat . tatkṣīramamṛtaṁ bhūtvā mantrapūtaṁ dvijānibhiḥ . hutamagniṣu yajñeṣu punarāpyāyate śaśī . dine dine kalāvṛddhiḥ paurṇamāsyāntu pūryate . jyotiḥśāstre tu śiddhāntaśiromaṇikāreṇa tithirevaṁ pradarśitā . arkādvinisṛtaḥ prācīṁ yadyātyaharahaḥ śaśī . taccandramānamaṁśaistu jñeyā dvādaśabhistithiriti . ayamarthaḥ . sūryamaṇḍalasya adhaḥpradeśavartī śīghragāmī candra ūrdhvapradeśavartī mandagāmī sūryastathā sati tayorgativiśeṣavaśāt darśe candramaṇḍalamanyūnamanatiriktaṁ sūryamaṇḍalasyādhobhāge vyavasthitaṁ bhavati tadā sūryaraśmibhiḥ sākalyenābhibhūtatvāccandramaṇḍalamīṣadapi na dṛśyate . uparitane śīghragatyā sūryādviniḥsṛtaḥ śaśī prācīṁ yāti . triṁśadaṁśopetarāśau dvādaśabhiraṁśaiḥ sūryamullaṅghya gacchati . tathā candrasya pañcadaśasu bhāgeṣu prathamabhāgo darśanayogyo bhavati . so’yaṁ bhāgaḥ prathamakaletyabhidhīyate . tatkalāniṣpattiparimitaḥ kālaḥ pratipattithirbhavati . evaṁ dvitīyāditithiṣvavagantavyamiti . tadetadviṣṇudharmottare vispaṣṭamabhihitam candrārka gatyā kālasya paricchedo yadā bhavet . tadā tayoḥ pravakṣyāmi gatimāśritya nirṇayam . bhagaṇena samagreṇa jñeyā dvādaśa rāśayaḥ . triṁśāṁśaśca tathā rāśerbhāga ityabhidhīyate . ādityādvipakṛṣṭastu bhāgadvādaśakaṁ yadā . candramāḥ syāttadā rāma! tithirityabhidhīyate iti . seyaṁ dvādaśabhirbhāgaiḥ sūryamullaṅghitavatī prathamā candrakalā śṛṅgadvayopetasūkṣmarekhākārā śauklyamīṣadupayāti . uttarottaradineṣu sūryamaṇḍalaviprakarṣatāratamyānupāreṇa śoklyamupacīyate . anayaiva rotyā sannikarṣatāratamyena mecakatvamupacīyate . tadetaduktaṁ siddhāntaśiromaṇau upacayamupayāti śauklyamindostyajata inaṁ vrajataśca mecakatvam . jalamayamaṇḍalasya golakatvāt prabhavati tīkṣṇaviṣāṇarūpatā’syeti . sūryācandramasoryau sannikarṣaviprakarṣau tayoravasānaṁ darśapūrṇimayoḥ sampadyate . tadāha gobhilaḥ yaḥ paro viprakarṣaḥ sūryācandramasoḥ sā paurṇamāsī . yaḥ paraḥ sannikarṣaḥ sā’māvāsyeti nanvatra candrakalānāṁ sūryapraveśanirgamau pratīyete somotpattau tu vahnyādidevatāsu . nāyaṁ doṣaḥ asmadādidarśanāpekṣayā jyotiḥśāstrasya pravṛttatvāt . somotpattau tu vahnyādidevatānāṁ tattatkalāprayuktā tṛptirvivakṣitā . yadi sūrye praveśanirgamau yadi vā vahnyādidevatāsu, sarvathāpi kalāprayuktā eva pratipadāditithayaḥ . nanu sāvanadineṣu sauradivaseṣu ca nirṇayamupekṣya cāndratithiṣveva kuto nirṇayodyama iti cet . sandehasadbhāvāditi vrūmaḥ . na khalu saurasāvanādidivasayoḥ sandehasadbhāvo’sti niyataparimāṇatvāt . tacca brahmasiddhānte’bhihitam sāvanaṁ syādahorātramudayādodayādraveḥ . ravestriṁśastu rāśyaṁśastithisambhoga aindavamiti . ekasmin rāśau yāvantaṁ kālaṁ ravirvartate tāvataḥ kālasya triṁśo yo’yamaṁśaḥ sa sauro divasaḥ tithirekā kalā tatsambhoga indoryāvatā kālena niṣpadyate tadaindavaṁ dinam . na cātra saurasāvanayoriva cāndre’pi dine sandehābhāvaḥ śaṅkanīyaḥ hrāsavṛddhivaśena sandehasadbhāvāt . hrāsavṛddhī ca gargeṇa darśite kharvo darpastathā hiṁsrastrividhaṁ tithilakṣaṇam . dharmādharmavaśādevaṁ tithistredhā vivakṣiteti . kharvā samatithiḥ . darpā vṛddhiyuktā hiṁsrāpakṣayayuktā . tasyaitasya traividhyasya viparivartanaviśeṣeṇa tithiḥ saṁpūrṇā khaṇḍā ceti dvaividhyamāpadyate . tatra saṁpūrṇā skandapurāṇe darśitā pratipatprabhṛtayaḥ sarvā udayādodayādraveḥ . saṁpūrṇā iti vikhyātā harivāsaravarjitāḥ iti . harivāsara ekādaśī . yā tu noktalakṣaṇā sā svaṇḍatithiḥ . tatra saṁpūrṇāyāṁ vidhiniṣedhayornāsti sandehaḥ . svaṇḍatithau tu vidhiniṣedhavyavasthāmāha gārgyaḥ . nimittaṁ kālamādāya vṛttirvidhiniṣedhayoḥ . vidhiḥpūjyatithau tatra niṣedhaḥ kālamātrake . tithīnāṁ pūjyatā nāma karmānuṣṭhānayogyatā . niṣedhastu nivṛttyātmā kālamātramapekṣate iti . evañca sati khaṇḍatithau pūjyatvaṁ nirṇetavyaṁ bhavati . tatra pratipadamārabhya pañcaśaśyantāstithayaḥ krameṇa nirṇīyante . kālamādhavīyagranthe vistarodraṣṭavyaḥ . kārikābhiśca mādhavena tattattithibhedeṣu khaṇḍaviśeṣagrāhyatā prasaṅgāgatamāsādinirūpaṇapūrvakaṁ darśitā yathā vyākhyāya mādhavācāyyo dharmān pārāśarānatha . tadanuṣṭhānakālasya nirṇayaṁ vaktumudyataḥ . artho’nukramyate ślokairakhilo nirṇanīṣitaḥ . tāvataivānutiṣṭhāsurniḥsandehaṁ prabartatām . tato mīmāṁsucittasya samādhānāya tat punaḥ . vivariṣye yathānyāyaṁ śrutismṛti vacovalāt . pañca prakaraṇānyatra teṣūpodghātavatsarau . pratipacchiṣṭatithayo nakṣatrādiriti kramaḥ . 1 upodvāte kālasattvaṁ tasya nirṇayayogyatā . īśvaro nityakālātmā cintanīyaḥ sa karmasu . janyakāle’vdamukhyatva muktametaccatuṣṭayam . avdāyanartumāsāśca pakṣaḥ prakaraṇāntare 2 . avdaḥ pañcavighaścāndro vratādau tilakādike . sujanmādivrate sauro gosatrādiṣu sāvanaḥ . trayopyācāryasevādau vikalpyante nijecchayā . āyurdāye tu nākṣatrī vārhaspatyo’dhivatsaraḥ . cāndrāṇāṁ prabhavādīnāṁ pañcake pañcake yugam . saṁparīdādanvityecchabdapūrvāstu vatsarāḥ . tilo yavo vastradhānye rajarta dīyate’tra tu . ugre karmaṇi śānte ca sto’yane dakṣiṇottare . vasantādyṛtavo dvedhā cāndrāḥ saurāśca cāndrakāḥ . caitrādyā atha mīnādyā meṣādyā vā vivasvataḥ . teṣvādhānādayastadvat ṣaṇmūrtivratapūjanam . māsāstu sāvanaḥ sauraścaḥndro nākṣatra ityamī . darśāntaḥ pūrṇimānto vā cāndro’sau vipravaiśyayoḥ . saurorājñaḥ sāvanastu yajñe jyautiṣike paraḥ . māghādimāsabhedeṣu tiladānādayaḥ smṛtāḥ . cāndro’dhimāso’saṁkrāntaḥ sontarbhavati cottare . asaṁkrāntāvekavarṣe dvau cetsaṁsarpaādimaḥ . kṣayamāso dvisaṁkrāntaḥ sa cāharpatisaṁjñakaḥ . etau tyājyau vivāhādau saṁsarpāharpatī ubhau . śuddhau śraute tathā smārte malamāso vivicyate . kāmyārambhaṁ tatsamāptiṁ malamāse vivarjayet . ārabdhaṁ malamāsāt prākkṛcchrasatrādikaṁ ca yat . tatsamāpyaṁ sāvanasya māsasyānatilaṅghanāt . ārambhasya samāpteśca madhye cet syāt malimlucaḥ . pravṛttamakhilaṁ kāmyaṁ tadānuṣṭheyameva tu . kārīryādi tu yat kāmyaṁ tasyārambhasamāpane . kāryakālavilambasya pratīkṣāyā asambhavāt . ananyagatikaṁ nityamagnihotrādi na tyajet . gatyantarayutaṁ nityaṁ somayāgādi varjayet . agati grahaṇasnānaṁ jāteṣṭi, rgatisaṁyutam . dvayaṁ gaimittikaṁ tasya vyavasthā nityavanmatā . śuddhamāsa mṛtānāṁ syānmaline prathamāvdikam . malamāsamṛtānāntu male syādāvidkāntaram . daive mukhyaḥ śuklapakṣaḥ kṛṣṇaḥ pitrye viśiṣyate . tṛtīye tu 3 prakaraṇe ṣarṇitā pratipattithiḥ . pratipannāma vijñeyā candrasya prathamā kalā . śuklapakṣe viśeccandraṁ kṛṣṇapakṣe viniḥsaret . śuddhā viddhā tithiḥ śuddhā hīnātithyānyayāhani . udaye pūrvayā tithyā vidhyate trimuhurtakaiḥ . sāyantūttarayā tadvannyūnayā tu na vidhyate . vedhyāpi trimuhūrtaiva na nyūnā vedhamarhati . śuddhāyāṁ nāsti sandeho daive pitrye ca karmaṇi . upavāsaścaikabhaktaṁ naktaṁ cāyācitaṁ vratam . dānañca ṣaḍvidhaṁ daivaṁ kramādatra vivicyate . ekoddiṣṭaṁ pārvaṇañca pitryaṁ dvividhamīryate . śuklapakṣe darśaviddhā kṛṣṇe viddhā dvitīyayā . upoṣyā pratipacchukle mukhyā syādāparāhṇikī . tadabhāve tu sāyāhṇavyāpinī parigṛhyatām . prātaḥsaṁgavamadhyāhnāparāhṇāḥ sāyamityasau . atrāhnāṁ pañcadhā bhāgo mukhyo dvitryādibhāgataḥ . abhāve’pi pratipadaḥ saṁkalpaḥ prātariṣyate . tithistriyāmato’rvāk cet tithyante pāraṇaṁ bhavet . vahnyutsavaṁ ca pūrvedyurupavāsavadācaret . mukhyatithyantarāye tu tithiśeṣo’pi gṛhyatām . śuddhā’dhikā tu kṛṣṇāpi pūrvā saṁpūrtisaṁbhavāt . grahītavyā tvekabhakte madhyāhnavyāpinī tithiḥ . paredyureva pūrvedyureva vyāptirdimadvaye . nobhayatrobhayatrāṁśe sāmyaṁ vaiṣamyamityamī . ṣaṭ pakṣāsteṣu caikaikavyāptau saivātra gṛhyatām . dvinadvaye’pi tadvyāptāvavyāptau caikadeśataḥ . samavyāptau ca pūrvaiva vaiṣamye tvadhikeṣyatām . anyāṅgasyaikabhaktasya kālastvaṅgyanusārataḥ . upavāsa pratinidhestithiḥ syādupavāsavat . pradoṣavyāpinī nakte tithirvyāptirdinadvaye . avyāptirvāthavāṁśena vyāptiḥ syāt sarvathottarā . sauranakte tu sāyāhnavyāpinī na pradoṣagā . ayācite tu tithayaḥ svīkāryāḥ upavāsavat . sodayatrimuhūrtāyāṁ kuryāddānaṁ vratāni ca . ubhayatra tathātve tu pūrvedyustadanuṣṭhitiḥ . paratraiva tathātvaṁ cet pūrvā grāhyā tithikṣaye . titheḥ sāmye ca vṛddhau ca gṛhyatāṁ tithiruttarā . asparśe caikadeśasya vyāptau pūrvaiva gṛhyatām . ekoddiṣṭe tu madhyāhnayuktā syādekamaktavat . ekadeśe samavyāptau kṣaye pūrvā’nyathottarā . kutapādya parāhṇasya vyāptirāvdika uttamā . tadabhāve’parāhṇasya vyāpikā gṛhyatāṁ tithiḥ . kṣaye pūrvottarā vṛddhau vyāptiścedaparāhṇayoḥ . na grāhyatithigau vṛddhikṣayāvūrdhvatithestu tau . sāmye tvardhatithergrāhyā paraviddhaiva vṛddhivat . na spṛśatyaparāhṇau cet pūrvā syāt kutapo vṛthā . vaiṣamyeṇaikadeśasya vyāptau grāhyā mahattvataḥ . sāmyena cet kṣaye pūrvā parā syādvṛddhisāmyayoḥ . vṛddhisāmyakṣayā grāhya tithigā nordhvagā iha . 4 dvitīyādyāstu parvāntāsturyaprakaraṇoditāḥ . sañcāraṇīyaḥ sāmānyatithiṣu pratipannayaḥ . kvacit kvacidviśeṣo’sti so’yamatrābhidhīyate . pūrvedyurasatī prātaḥ paredyustrimuhūrtagā . sā dvitīyā paropoṣyā pūrvaviddhā tato’nyathā . rambhātṛtīyā pūrvāsyāduttarā syād vratāntare . pare’hni nāsti cet pūrvaviddhāpyastu vratāntare . muhūrtamātrasattve’pi dine gaurīvrataṁ pare . śuddhādhikāyāmapyevaṁ gaṇayogapraśaṁsanāt . caturthī tu paropoṣyā gaṇanāthavratasya tu . madhyāhnavyāpinī pūjyā tadvannāgacaturthyapi . paredyureva madhyāhnavyāptau vighnasya sottarā . anyathā pūrvaviddhaiva mātṛyogapraśastitaḥ . pūrvedyureva tadvyāptau pūrvā sarpapriyā tithiḥ . no cet sarpasya pañcamyā yoge’tyantaṁ praśasyate . gauryāḥ śuddhājayāyuktā, nāgaviddhā niṣiddhyate . sarvatra pañcamī pūrvā grāhyā skandavrate parā . nāgaviddhā skandaṣaṣṭhī sā niṣiddhā vratāntare . uttarasyā alābhe tu nāgaviddhāpi gṛhyatām . vināśādvā pare’bhāvāt nāgaviddhā na doṣakṛt . saptamī pūrvaviddhaiva vrateṣu nikhileṣvapi . alābhe pūrvaviddhāyāḥ paraviddhāpi gṛhyatām . vratamātre’ṣṭamī kṛṣṇā pūrvā śuklāṣṭamī parā . dūrvāṣṭamī tu śuklāpi pūrvaviddhā vidhīyate . pakṣadvaye’pyuttaraiva śivaśaktimahotsave . jyeṣṭharkṣayoge pūrvaiva grāhyā jyeṣṭhāvrate tithiḥ . madhyāhnādūrdhvamṛkṣaṁ cet paredyuḥ sā praśasyate . jyeṣṭharkṣabhānuvārābhyāṁ yuktāṣṭampatidurlabhā . jayantyākhyaṁ vrataṁ bhinnaṁ kṛṣṇajanmāṣṭamīvratāt . śuddhā ca saptamī viddhetyevaṁ janmāṣṭamī dvidhā . saptamī cenniśīthātprāgviddhā śuddhānyathā bhavet . śuddhāyāṁ nāsti sandeho viddhā ca trividheṣyate . niśīthayogaḥ pūrvedyuḥ paredyurvā dvayoruta . pūrvaiva prathame pakṣe paraivottarapakṣayoḥ . aṣṭamī rohiṇī śuddhā jayantī sā caturvidhā . śuddhā śuddhādhiketyevaṁ viddhāviddhādhiketi ca . śuddhāyāmapi viddhāyāṁ na sambhāvyottarā tithiḥ . śuddhādhikāyāṁ yogaḥ syādekasminvā dinadvaye . naikayoge’sti sande ho dviyoge prathamaṁ dinam . sadā niśīthe paścādvetyuttamo madhyamo’dhamaḥ . yogastridhāpi pūrvedyuḥ sampūrṇatvādupoṣaṇam . viddhādhikāyāmapyekadinayoge sa gṛhyatām . dvayoryogastridhā bhinno niśīthe vṛttibhedataḥ . tadvṛttirdina ekasminnubhayornaumayoriti . ekasmiṁścet taddinaṁ syāt pakṣayorantyayoḥ parā . budhe some jayantī cedvāre sātiphalapradā . tithyṛkṣayordvayorante uttamaṁ pāraṇaṁ bhavet . ekasyānte madhyamaṁ syādutsavānte’dhamaṁ smṛtam . yasmin varṣe jayantyākhyo yogo janmāṣṭamī tadā . antarbhūtā jayantyāṁ syādṛkṣayogapraśastitaḥ . navamī pūrvabiddhaiva pakṣayorubhayorapi . madhyāhne rāmanavamī punarvasusamanvitā . grāhyā naivāṣṭamīyuktā sanakṣatvāpi vaiṣṇavaiḥ . kṛṣṇā pūrvottarā śuklā daśamyeva vyavasthitā . jayantīvratavannityaṁ kāmyaṁ caikādaśībratam . aruṇodayavedho’tra vedhaḥ sūryodaye tathā . uktau dvau daśamīvedhau vaiṣṇavasmārtayoḥ kramāt . kalākāṣṭhādivedho’pi grāhyo’tra trimuhūrtavat . vaikhānasādyāgamoktadīkṣāṁ prāpto hi vaiṣṇavaḥ . viddhā tyājyā vaiṣṇavena śuddhāpyādhikyasambhave . ekādaśī dvādaśī vādhikā cettyajyatāṁ dinam . pūrvaṁ tyājya muttaraṁ syāditi vaiṣṇavanirṇayaḥ . ekādaśī dvādaśī cetyubhayaṁ vardhate yadā . tadā pūrbadinaṁ tyājyaṁ smārtairgrāhyaṁ paraṁ dinam . ekādaśīmātravṛddhau gṛhiyatyordhyavasthitiḥ . upoṣyā gṛhibhiḥ pūrvā yatibhistūttarā tithiḥ . dvādaśīmātravṛddhau tu śuddhāviddhe vyavasthite . śuddhā pūrvottarā viddhā smārtanirṇaya īdṛśaḥ . śravaṇena yutā cet syāddvādaśī sā hi vaiṣṇavaiḥ . smārtaiścopoṣaṇīyā syāttyajedekādarśī tadā . upavāsavratādanyavrate sārdhamuhūrtakaiḥ . saptabhirdaśamīviddhāmetāmekādaśīṁ tyajet . dvādaśī pūrvaviddhaiva nikhileṣu vrateṣvapi . śuklatrayodaśī pūrvā parā kṛṣṇatrayodaśī . alābhe sāpi pūrvaiva parā’naṅgatrayodaśī . yā śuklā gṛhyate pūrvā gṛhyatāṁ sāparāhiṇakī . caturdaśyuttarā śuklā pūrvā kṛṣṇacaturdaśī . udaye dvimuhūrtāpi grāhyānantavrate tithiḥ . śuklāpi rātriyuktā syāccaitraśrāvaṇamāsayoḥ . śuklā sarvāpi pūrvaiva yadi syādāparāhiṇakī . pradeṣe vā niśīthe vā dvayorvā yāsti sā bhavet . śivarātrivrate tatra dvayoḥ sattā praśasyate . tadabhāve niśīthekavyāptāpi parigṛhyatām . tasyāścāsambhave grāhyā pradoṣavyāpinī tithiḥ . tithyante pāraṇaṁ yāmatrayādarvāk samāpane . anyathā pāraṇaṁ prātaranyatithyupavāsavat . pūrvaviddhaiva sāvitrīvrate pañcadaśī tithiḥ . nāḍyo’ṣṭādaśa bhūtasya syuśca tatra pare’hani . vratāntarāṇi sarvāṇi pare’hanyeva sarvadā . śrāddhe’parāhṇakālīno darśa āvdikavanmataḥ . dinadvaye’pyekadeśavṛttau grāhyo mahattvataḥ . tulyatvaṁ cedekadeśakṣaye pūrvo’nyathottarāḥ . kṛtsnavyāptau dvayorahnoruttarastithivṛddhitaḥ . sāgnyanagnivyavasthā syānna cet syādaparāhṇayoḥ . pūrvedyuḥ sāgnikaḥ kuryāduttaredyurniragnikaḥ . parvapratipadoḥ sandhirmadhyāhne vā tataḥ purā . anvādhānaṁ pūrvadine yāgaḥ sandhidine bhavet .. ūrdhvaṁ madhyāhnataḥ sandhāvanvādhānaṁ tu taddine . iṣṭiṁ paradine kuryādanyo vājasaneyinaḥ . yastu vājasaneyī syāttasya sandhidināt purā . na kvāpyanvāhitiḥ kintu sadā sandhidine hi sā . sandhiścet saṅgavādūrdhvaṁ prākcedāvartanādraveḥ . sā paurṇamāsī vijñeyā sadyaskālavidhau tithiḥ . vṛddhiḥ pratipadoyāsti tadūrdhvaṁ parvaṇi kṣiyet . kṣayasyārdhaṁ tathā hitvā sandhirniścīyatāṁ tadā . vaudhāyanamate darśaśrāddhaṁ ceṣṭirviśiṣyate . dvitīyā trimuhūrtā cet pratipad cāparāhṇikī . anvādhānaṁ caturdaśyāṁ darśasyānte’pi vartayet . darśaśrāddhaṁ tathā kāryamiti vaudhāyanoditam . iṣṭyādivikṛtiḥ sarvā parvaṇyeveti nirṇayaḥ 5 prakaraṇe nakṣatranirṇayo vistarabhayānna darśitaḥ . darśādiśrāddhe’nyatra coktaṁ yathā darśo yatrāparāhṇaṁ spṛśati sa divasaḥ śrāddhakālodvayoścedyatrānalpo yadāsau yadi bhavati samaḥ kṣīyamāṇe tu pūrvaḥ . vṛddhau sāmye tvanagneryuvativṛṣalayośca śva evāhitāgneḥ pūrvo na kvāparāhṇaṁ spṛśati kutapasaṁsparśato’yaṁ vidhiḥ syāt . sāyantanyaparatra cenmṛtatithiḥ saivāvdike māsike grāhyā sā dvyaparāhṇayoryadi tadā yatrādhikā sā matā . tulyā cedumayāparāhṇasamaye pūrvā na cet saṅgaye pūrvaiva trimuhūrtagāstasamaye no cet paraivocitā . tithiviśeṣakṛtye khaṇḍatithiviśeṣagrahaṇaṁ taṁttacchabde uktaṁ vakṣyate ca . tithitattvādau dṛśyam . pratipadātithiviśeṣāṇāmubhayadinavyāptyādau nirṇayaḥ nirṇayasindhau darśito yathā śuklapratipadaparāhṇavyāpitve pūrvā grāhyā yugmavākyāt pratipatsammukhī kāryā yā bhavedāparāhṇikīti skāndokteḥ śuklā syāt pratipattithiḥ prathamataścet sāparāhṇe bhavediti dīpikokteśca . aparāhṇaśca pañcadhā bhakte dine caturtho bhāgaḥ . tadabhāve sāyāhnavyāpinī grāhyā tadabhāve tu sāyāhnavyāpinī parigṛhyatāmiti mādhavokteḥ kṛṣṇā tu parā kṛṣṇā tūttarato’khileti dīpikokteḥ kṛṣṇāpi pūrvaivetyanantabhaṭṭāḥ . dvitīyā tu kṛṣṇā pūrvā śuklottarā iti hemādriḥ, kṛṣṇā dvitīyādimā pūrvāhṇe yadi sā sitā tu parataḥ sarvā iti dīpikokteḥ mādhavānantabhaṭṭamate tu sarvāpi dvitīyā parā tathā ca mādhavaḥ pūrvedyurasatī prātaḥ paredyustrimuhūrtagā . sā dvitīyā paropoṣyā pūrvaviddhā tato’nyathā iti tṛtīyā tu sarvamate rambhāvyatiriktā paraiva tena yugmavākyaṁ rambhāvrataviṣayam rambhākhyāṁ varjayitvā tu tṛtīyāṁ dvijasattama! anyeṣu sarvakāryeṣu gaṇayuktā praśasyata iti brahmavaivartāt gaurīvrate tu viśeṣamāha mādhavaḥ muhūrtamātrasattve’pi dine gaurīvrataṁ pare . śuddhādhikāyāmapyevaṁ gaṇayogapraśaṁsanāditi . caturthyapi sarvamate gaṇeśavratātiriktā paraiva yugmavākyāt ekādaśī tathā ṣaṣṭhī amāvāsyā caturthikā . upoṣyāḥ parasaṁyuktāḥ parāḥ pūrveṇa saṁyutāḥ iti mādhavīye vṛhadvasiṣṭhokteśca nāgacaturthī tu madhyāhnavyāpinī pañcamīyutā ca grāhyā iti nirṇayāmṛte mādhavīye coktam yugaṁ madhyaṁdine yatra tatroṣoṣya phaṇīśvarān . kṣīreṇāpyāyya pañcamyāṁ pūjayet prayato naraḥ . viṣāṇi tasya naśyanti na tān hiṁsanti pannagāḥ iti mādhavīye devalokteḥ yugaṁ caturthī . pūrvatra madhyāhnavyāptau pūrvā anyapakṣeṣu paraiva pañcamyāṁ pūjokteḥ gaṇeśavrate tṛtīyāyutaiva caturthī caturthī tu tṛtīyāyāṁ mahāpuṇyaphalapradā . kartavyā vratibhirvatsa! gaṇanātha sutoṣiṇī iti hemādrau vrahmavaivartāt . mādhavoye tu gaṇeśavrate madhyāhnavyāpinī mukhyā caturthī gaṇanāthasya mātṛviddhā praśasyate . madhyāhnavyāpinī cet syāt parataścet pare’hani iti vṛhaspativacanāt prātaḥ śuklatilaiḥ snātvā madhyāhne pūjayennṛpa! iti tatkalpe’bhidhānācca tena paradine tathānve parā anyathā pūrvetyuktam vastutastu yatra bhādraśuklacaturthyādau gaṇeśavrataviśeṣe madhyāhnapūjoktā tadviṣayāṇyeva prāguktavacanāni na tu sārvatrikāṇi . saṁkaṣṭacaturthyādau bahūnāṁ karmakālānāṁ bādhāpatteḥ tena sarvatra gaṇeśavrate pūrvaiveti siddham . saṁkaṣṭacaturthī tu candrodayavyāpinī grāhyā dinadvaye tathātve mātṛyogasya sattvāt pūrveti kecit . anye tu muhūrtatrayādirūpasya tṛtīyāyogasyābhāvātparadine mādhavoktamadhyāhnavyāpisattvāt saṁpūrṇatvācca paretyācakṣate . dinadvaye tadabhāte tu paraiva . gaurīvrate tu pūrvaiva . gaṇeśagaurībahulāvyatiriktāḥ prakīrtitāḥ . caturthyaḥ pañcamīviddhā devatāntarayogataḥ iti madanaratne brahmavaivartāt pañcamī tu mādhavamate sarvāpi pūrvā caturthīsaṁyutā kāryā pañcamī parayā na tu . daive karmaṇi pitrye ca śuklapakṣe tathā siteti hārotokteḥ hemādrimate tu kṛṣṇā pūrvā sitā parā kṛṣṇā pūrvayutā sitā parayutā syāt pañcamī iti dīpikokteḥ vastutastu hārītoktirupavāsaviṣayā pratipatpañcamī caiva sāvitrībhūtapūrṇimā . navamī daśamī caiva nopoṣyāḥ parasaṁyutāḥ iti vrahmavaivartāt yattu pañcamī tu prakartavyā ṣaṣṭhyā yuktā tu nārada! ityāpastambīyam tat skandavrataparam skandopavāse svīkāryā pañcamī parasaṁyutā iti vākyaśeṣāditi mādhavaḥ tannāgapūjāviṣayamityanantabhaṭṭanirṇayāmṛtādayaḥ . camatkāracintāmaṇau ca pañcamī nāgapūjāyāṁ kāryā ṣaṣṭhīsamanvitā . tasyāntu tuṣitā nāgā itarā sacaturthikā iti tena nāgapūjādau paraiva . yattu madanaratnadivodāsīyayoḥ śrāvaṇapañcamyatiriktā pūrvetyuktaṁ śrāvaṇe pañcamī śuklā saṁproktā nāgapañcamī . tāṁ parityajya pañcamyaścaturthīsahitā hitāḥ iti saṁgrahokteḥ, gaṇeśaskandayogābhyāṁ kramānnāgaḥ śubhāśubhaḥ . mitrāmitre tayoḥ patre nāgānāmākhubarhiṇau iti ṣaṭtriṁśanmatācca śrāvaṇapañcamyatiriktāyāḥ nāgapañcamyāścaturthīyutatvamuktaṁ tadupavāsādiviṣayam . patre vāhane . ṣaṣṭhī sarvamate skandavratātiriktā paraiva yugmavākyāt nāgaviddhā na kartavyā ṣaṣṭhī caiva kadācana iti skāndācca nirṇayāmṛte ṣaṣṭhī ca saptamī caiva vāraścedaṁśumālinaḥ . yogo’yaṁ padmako nāma sūryakoṭigrahaiḥ samaḥ . saptamī pūrvaiva yugmavākyāt ṣaṣṭhyā yutā saptamī ca kartavyā tāta! sarvadā iti skāndācca . aṣṭamī tu sarvamate kṛṣṇā pūrvā sitā parā vratamātre’ṣṭamī kṛṣṇā pūrvā śuklāṣṭamī parā iti mādhavokteḥ parayuk śuklāṣṭamī pūrvayuk kṛṣṇā iti dopikokteśca śivaśaktyutsave tu kṛṣṇāpyuttarā pakṣadvaye’pyuttaraiva śivaśaktimahotsavaḥ iti mādhavokteḥ divodāsīye bhaviṣye yadā yadā sitāṣṭamyā budhavāro bhavet kvacit . tadā tadā hi sā grāhyā ekabhaktāśane nṛpa! . sandhyākāle tathā caitre pasupte ca janārdane . budhāṣṭamī na kartavyā hanti puṇyaṁ purātanam antyaṁ padyaṁ hemādrau na dhṛtam . navamī tu sarvamate pūrvā yummavākyāt na kuryānnavamīṁ tāta! daśamyā tu kadācana iti skāndācca . daśamī pūrvā parā veti hemādriḥ kṛṣṇā pūrvottarā śuklā daśamyevaṁ vyavasthitā iti mādhavaḥ vastutastu mukhyā navamīyutaiva grāhyā daśamī tu prakartavyā sadurgā dvijasattama! ityāpastambokteḥ yattu saṁpūrṇā daśamī kāryā pūrvayā parayā’tha vā ityagnirasoktaṁ tannavamīyuktā’lābhe audayikī grāhyetyevaṁ neyam . ekādaśīnirṇayastu kālamādhavīyānusāreṇa ekādaśīśabde 1488 pṛ° uktaḥ . mahādvādaśyādinirṇayaḥ ni° si° yathā athāṣṭau mahādvādaśyaḥ tatra śuddhādhikaikādaśīyuktā dvādaśī unmīlinī 1 saṁjñā dvādaśyeva śuddhādhikā vardhate cetsā vañjulī 2 vāsaratrayasparśinī trispṛśā 3 agre parvaṇaḥ saṁpūrṇādhikatve pakṣavardhinī 4 . puṣparkṣayutā jayā 5 śravaṇayutā vijayā 6 punarvasuyutā jayantī 7 rohiṇīyutā pāpanāśinī 8 etāḥ pāpakṣayamuktikāma upavaset . atra mūlaṁ hemādrau jñeyam . ekādaśīdvādaśyorekāhe tantreṇopravāsaḥ, pārthakye tu śaktasyopavāsadvayam ekādaśīmupoṣyaiva dvādaśīṁ samupoṣayediti viṣṇurahasyāt aśaktau tu dvādaśyāmeva evamekādaśīṁ tyaktā dvādaśīṁ samupoṣayet . pūrvavāsarajaṁ puṇyaṁ sarvaṁ prāpnotyasaṁśayamiti tatraivaukteḥ . yadā tvalpā dvādaśī tadoktaṁ mātsye yadā bhavati svalpāpi dvādaśī pāraṇādine . ūṣaḥkāle dvayaṁ kuryātprātarmādhyāhnikaṁ tadā . nāradīye’pi alpāyāmatha viprendra! dvādaśyāmaruṇodaye . snānārcanakriyāḥ kāryā dānahomādisaṁyutāḥ iti saṅkaṭe tu mādhavīye devalaḥ saṅkaṭe viṣame prāpte dvādaśyāṁ pārayetkatham . adbhistu pāraṇāt kuryāt punarbhuktaṁ na doṣakṛditi . saṅkaṭe trayodaśīśrāddhapradīṣādau . atra kecidāhuḥ apakarṣavākyānyanāhitāgniviṣayāṇi agnihotrādīnāṁ śrautatvenāpakarṣāyogāditi . dvādaśyāṁ ca prathamapādamatikramya pāraṇaṁ kāryam dvādaśyāḥ prathamaḥ pādo harivāsarasaṁjñitaḥ . tamatikramya kurvīta pāraṇaṁ viṣṇutatparaḥ iti nirṇayāmṛte madanaratne ca viṣṇudharmokteḥ . atra kecit saṅgirante yadā bhūyasī dvādaśī tadāpi prātarmuhūrtatraye pāraṇaṁ kāryam sarveṣāmupavāsānāṁ prātareva hi pāraṇamiti vacanāditi . asmadguravastu bahūnāṁ karmakālānāṁ vinā kāraṇaṁ bādhāpatteḥ prāgudagvacanaiśca alpadvādaśyāmevāpakarṣavighānādaparāhṇa eva kāryam . prātaḥ śabdastu sāyaṁ prātardvijātīnāmaśanaṁ śruticoditamiti vadaparāhṇavācitve’pyupapannaḥ na ca vākyavaiyarthyaṁ punarbhojanasāyaṁpāraṇanivṛttyarthatvāttasyetyāhuḥ . pramādena ekādaśyupavāsātikrame aparārke vārāhe ekādaśī viplutā ceddvādaśīparataḥ sthitā . upoṣyā dvādaśī tatra yadīcchetparamaṁ padamiti kaiścittu vaiṣṇavaṁ padamiti paṭhitam atrāvirodhino niyamāḥ sarvavrateṣu boddhavyāḥ . anye ca navarātre vakṣyante iti dik . dvādaśī tu pūrvaiva yugmavākyāt dvādaśī tu prakartavyā ekādaśyā yutā prabho! iti skāndācca . trayodaśī tu sarvamate śuklā pūrvā, kṛṣṇottarā trayodaśatithiḥ pūrvaḥ sito’thā’sitaḥ paścāditi dīpikokteḥ śuklā trayodaśī pūrvā parā kṛṣṇā trayodaśīti mādhavīyācca caturdaśī sarvamate kṛṣṇā pūrvā, śuklottarā, upavāse tu dvayyapi pareti madanaratne . paurṇamāsyamāvāsye tu sāvitrīvrataṁ vinā pare grāhye bhūtaviddhe na kartavye darśapūrṇe kadācana . varjayitvā muniśreṣṭha! sāvitrīvratamuttamamiti brahmavaivartāt amāyāṁ yogaviśeṣamāhā’parārke śātātapaḥ amāvasyāṁ bhavedvāro yadā bhūmisutasya vai . jāhnavīsnānamātreṇa gosahasraphalaṁ labhet . amā vai somavāreṇa ravivāreṇa saptamī . caturthī bhaumavāreṇa viṣuvatsadṛśaṁ phalam tatraiva vyāsaḥ sinīvālī kuhūrvāpi yadi somadine bhavet . gosahasraphalaṁ dadyāt snānaṁ vai mauninā kṛtam . hemādrau vṛhanmanuḥ śravaṇāśvi dhaniṣṭhārdrānāgadaivatamastake . yadyamā ravivāreṇa vyatī pātaḥ sa ucyate . nāgadaivatam aśleṣā mastako mṛgaśiraḥ . prathamapāda ityanye sa ca sarveṣām . sarvatithiṣu varjyānyāha muhūrtadīpikāyām kuṣmāṇḍaṁ vṛhatīphalāni lavaṇaṁ varjyaṁ tilāmlaṁ tathā tailaṁ cāmalakaṁ divaṁ pravasatā śīrṣaṁ kapālāntrakam . niṣpāvāṁśca masūrikān phalamatho vṛntākasaṁjñaṁ madhu dyūtaṁ strīgamanaṁ kramāt pratipadādiṣvevamāṣoḍaśāt śīrṣaṁ nārikelam, kapālam alābu, antraṁ paṭolakam bhūpālaḥ kuṣmāṇḍaṁvṛhatīkṣāraṁ mūlakaṁ panasaṁphalam . dhātrī śiraḥ kapālāntraṁ nakhacarmatilāni ca . kṣurakarmāṅganāsevāṁ pratipatprabhṛti tyajet . nakhaṁ śimbī carma masūrikā pratipadāditithiṣu kuṣmāṇḍādibhakṣaṇaphalaṁ coktaṁ tithitattve smṛtyā yathā kuṣmāṇḍe cārthahāniḥ syādvṛhatyāṁ na smareddharim . bahuśatruḥ paṭole syād dhanahānistu mūlake . kalaṅkī jāyate vilve tiryagyoniśca nimbake . tāle śarīranāśaḥ syāt nārikele ca mūrkhatā . tumbī gomāṁsatulyā syāt kalambī gobadhātmikā . śimbī pāpakarī proktā pūtikā brahmaghātikā . vārtākau sutahāniḥ syāt cirarogī ca māṣake . mahāpāpakaraṁ māṁsaṁ pratipadādiṣu varjayet . prasaṅgāttithisādhanaprakāraḥ si° śi° ukto darśyate yathā ravi 12 rasai 6 rviravīndulavāhṛtāḥ phalamitāstithayaḥ karaṇāni ca . kurahitāni ca tāni bavāditaḥ śakunito’sitabhūtadalādanu . grahakalāḥ saravīndukalā hṛtāḥ khakhagajai 800 śca bhayogamitiḥ kramāt . atha hṛtā svagataiṣyaviliptiktāḥ svagatibhiśca gatāgatanāḍikāḥ mū° . vyarkendorbhāgā dviṣṭhāḥ . ekatra ravi 12 bhirbhājyāstatra phalaṁ gatāstithayaḥ . anyatra rasai 6 rbhājyāḥ . phalaṁ gatakaraṇāni . tāni tvekonāni bavādito bhavanti . kṛṣṇacaturdaśyardhādupari yānyavaśiṣyante trīṇi caturthaṁ pratipatprathamārdhe ca . etāni catvāri śakunitaḥ . śakunicatuṣyādanāgakintu(kiṁstu)ghnānīti śeṣaḥ . yasya grahasya nakṣatraṁ jñātumiṣyate tasya kalāḥ kāryāḥ . tathā candrārkayogasya kalāḥ kāryāḥ . ubhayatra śatāṣṭakena 800 hṛte prathamasthāne gatabhāni dvitīyasthāne gatayogāḥ . atha yānyavaśiṣṭāni tāni gatāni . tāni svasvaharacyutāni gamyāni syuḥ . teṣāṁ gatānāṁ sambandhinyo vikalāḥ svasvagatibhirbhājyāḥ . yallabhyate tā gataghaṭikā bhavanti . yadyeṣyāṇāṁ vikalā bhaktāstadaiṣyā ghaṭikā bhavanti . atropapattiḥ . yadi vyarkendoścakrāṁśai 360 striṁśat tithayī labhyante tadaibhiḥ kimiti . atra triṁśatāpavartite hare jāto dvādaśa haraḥ . atha yadi cakrāṁśaiḥ 360 ṣaṣṭiḥ 60 karaṇāni labhyante tadaibhiḥ kimiti . atrāpi ṣaṣṭyāvartite jāto haraḥ ṣaṇmitaḥ . atha yadi cakrakalābhiḥ 21600 saptaviṁśatirbhāni labhyante yogā vā tadebhiḥ kimiti . atrāpi saptaviṁśatyāpavartane kṛte jāto’ṣṭaśatī hara ubhayatra . atha ghaṭīkaraṇārthamanupātaḥ . yadi gatikalābhiḥ ṣaṣṭighaṭikā labhyante tadā gataiṣyābhiḥ kalābhiḥ kimiti phalaṁ gataiṣyā ghaṭikāḥ . atha kalāḥ ṣaṣṭyā guṇitā vikalāḥ syurityataḥ uktam atha hṛtāḥ svagataiṣyaviliptikā iti sarvamupapannam prami° . sū° si° tithyādyānayanaprakāra ukto yathā mabhogo’ṣṭaśatīliptāḥ khāśviśailāstathā titheḥ . grahaliptā bhabhogāptā bhāni bhuktyā dinādikam sū° si° . aṣṭaśatamitāḥ kalā nakṣatrabhogaḥ . prasaṅgāt tithibhogamāha . khāśviśailā iti . titherviśatyadhikasaptaśatamitāḥ 720 kalāstathā bhoga ityarthaḥ . yasya grahasya nakṣatrajñānamiṣṭaṁ tasya grahasya rāśayastriṁśadguṇyā aṁśā yojyāste ṣaṣṭiguṇitāḥ kalā yojyā iti paribhāṣayā kalā nakṣatrabhogabhaktāḥ phalaṁ grahasya gatanakṣatrāṇi śeṣaṁ vartamānanakṣatrasya gatakalāstasmāt tasya gatadinādyānayanamāha bhuktyeti . grahasya kalātmikayā gatyā śeṣadinādikaṁ gataṁ bhāgaharaṇena sādhyamevaṁ śeṣonādbhogādgatikalā bhāgenaiṣyadinādikaṁ sādhyam . atropapattiḥ . bhacakrabhogeṇa saptaviṁśatinakṣatrāṇyaśvinyādīni graho bhunaktyataḥ saptaviṁśatinakṣatrāṇāṁ cakrakalāḥ ṣaṭśatayutaikaviṁśatisahasramitā 21600 bhogastadaikanakṣatrasya ka ityanupātenāṣṭaśatakalābhogaḥ . evaṁ titheścāndramāsatriṁśāṁśāccāndramāsasya sūryacandrāntaraikabhagaṇasiddhatvācca . triṁśattithīnāṁ cakrakalābhogastadaikatitheḥ ka ityanupātena viṁśatyadhikasaptaśatakalābhogaḥ 720 . athāṣṭaśatakalābhirekaṁ nakṣatraṁ tadā grahakalābhiḥ kimityanupātena phalamaśvinyādīni grahabhuktāni śeṣakalā grahādhiṣṭhitanakṣatrasya gataṁ bhogāddhīnaṁ tasyaiṣyam . yadi grahagatyaikaṁ dinaṁ tadābhīṣṭakalābhiḥ kimityanupātena tasya gataiṣyadivasādyaṁ bhavati . evaṁ candrāddinanakṣatraṁ jñeyam raṅganā° . ravīnduyogaliptābhyo yogā bhabhorabhājitāḥ . gatā gamyāśca ṣaṣṭighnā bhuktiyogāptanāḍikāḥ sū° si° sūryacandrayogasya rāśyādikasya paribhāṣayā yāḥ kalāstābhyo yogā viṣkambhādayo bhabhogabhājitā bhabhogena pūrvoktena vibhaktā bhavanti . ekaikayogasya bhabhogamitau bhogaḥ sa pratyekaṁ tābhyo’panīya yanmitāḥ śuddhāstanmitā yogā gatāḥ . yasya bhogo na śuddhyati sa vartamāna ityarthaḥ . kalā bhabhogabhaktā gatā yogāstadagrimo vartamāna iti tātparyam . tasya śeṣaṁ gataṁ bhogāt patitameṣyaṁ tābhyāṁ ghaṭikādyānayanamāha . gatā iti . gatā eṣyāḥ . caḥ samuccaye . kalāḥ ṣaṣṭiguṇitāḥ kāryāstāmyo bhuktiyogāptanāḍikā ravicandrakalātmakaga yoryogena bhajanāllabdhā ghaṭikā gataiṣyā bhavanti . atropapattiḥ . sūryacandrayogamitasya grahasya nakṣatrāṇi viṣkambhādisañjñāni yogotpannatvādyogā atastadānayanaṁ pūrvoktavat . ataeva sūryacandragatiyogatulyatadgatyā ṣaṣṭisāvanaghaṭikāstadā gataiṣyā kalābhiḥ kā ityamupātena gataiṣyaghaṭikānayanaṁ yuktamuktam raṅganā° . arkonacandraliptābhyastithayo bhogabhājitāḥ . gatā gamyāśca ṣaṣṭighnā nāddhyo bhuktyantaroddhṛtāḥ sū° si° . pūrvārdhavyākhyānaṁ pūrvaślokapūrvārdharītyā jñeyamuttarārdhaṁ spaṣṭam . atropapattiḥ . tithibhīgakalābhirekā tithistadā sūryonacandrakalābhiḥ kā ityanupātena phalaṁ gatatithayo vartamānatithergataiṣye śeṣaśeṣonabhogakale tābhyāṁ gatyantarakalābhiranupātena gataiṣyaṭikāḥ pūrvavat raṅganā° . kalpe tithimānamuktaṁ si° śi° yathā vidhidine dinakṛddivasāḥ karendriyaśareṣubhuvo’rvuda saṁguṇāḥ . navanavāṅkakarābhrarasendavaḥ prayutasaṁguṇitā vidhuvāsarāḥ 16029990000000 . atropapattiḥ, ravivarṣāṇi dinīkṛtānīti sugamam . candrārkayoryāvantaḥ kalpe yogāstāvantaḥ kila śaśimāsāḥ . te tu yogā bhagaṇāntaratulyāḥ syuḥ . ubhayorapi prāggamanāt . ato magaṇāntaratulyāḥ śaśimāsā bhavanti . te triṁśadguṇāḥ śaśidivasā bhavantītyupapannam . yuge tithisaṁkhyā sū° si° uktā yathā . yuga ityupakrame cāndradinapramāṇamāha cāndrāḥ khāṣṭakhakhavyomakhāgnikhartuniśākarāḥ sū° si° . aṣṭāśvigajasaptabhūgonagasaptapañcabhūmitā yuge sūryasāvanadivanāḥ . cāndrā divasā yugatithaya ityarthaḥ . aśītiśūnyacatuṣkatrikhanṛpā ete triṁśadbhaktāścāndramāsā uktaprāyāḥ . anenaiva cāndradivasānāmupapattiḥ sūryacandrayorbhagaṇayorantarūpacāndramāsāstriṁśadguṇitā iti spaṣṭīkṛtāḥ raṅganā° . tithibhede devabhedapūjā pīyū° dhā° dhṛtavākye nīktā yathā tatra nāradaḥ yaddinaṁ yasya devasya taddine tasya saṁsthitiḥ agnipurāṇe’pi pratipadyagnipūjā syāt dvitīyāyāñca vedhasaḥ . daśamyāmantakasyāpi ṣaṣṭyāṁ pūjā guhasya ca . caturyāṁ gaṇanāthasya gauryāstatpūrvavāsare . sarasvatyā navamyāñca . saptamyāṁ bhāskarasya ca aṣṭamyāñca caturdasyāmekādaśyāṁ śivasya ca . dvādaśyāñca trayodaśyāṁ hareśca madanasya ca . śeṣādīnāṁ phaṇīśānāṁ pañcamyāṁ pūjanaṁ bhavet . parvaṇīndostithiṣvāsu pakṣadvayagatāsvapīti . pañcadaśasaṁkhyāyāṁ sū° si° udā° . strītve vaivāhikīṁ tithiṁ pṛṣṭāstatkṣaṇaṁ harabandhunā kumā° . puṁstve nikhilān niśi pūrṇimā tithīnupatasthe’tithirekikā tithiḥ naiṣa° . |
तिथिः – tithiḥ | Apte, Vaman Shivaram: The Practical Sanskrit-English Dictionary. Poona :1890
tithiḥ m. or f. [at-ithin pṛṣo- vā ṅīp cf. Uṇ. 4. 2] (1) A lunar day; tithireva tāvanna śuddhyati Mu. 5; Ku. 6. 93, 7. 1. (2) The number ’15’. — Comp. –īśaḥ the regent of a lunar day. –kṣayaḥ 1. the day of new moon. –2. the day on which a tithi begins and ends without one sunrise or between two sunrises. –patrī an almanac. –pālanaṁ observance of the rites prescribed for the several lunar days. –praṇīḥ the moon. –vṛddhiḥ f. the day in which a tithi is completed under two suns (one which comprises two sunrises). Rādhākāntadeva: Śabdakalpadruma (5 Vol). Third edition, reprint of the 1886 edition. Varanasi : 1967 tithiḥ strī puṁ, (tanoti vistārayati candrakalāmiti . tanyate candrakalayeti vā . tana + bāhulakāt ithin nādilopaśca . taduktaṁ tanyante kalayā yasmāt tasmāt tāstithayaḥ smṛtāḥ . iti . yadbā, atatīti . ata sātatyagamane + ṛtanyañjīti . uṇāṁ . 4 . 2 . ithin pratyayena atithiriti siddhe bāhulakāt alopaḥ . iti varṇavivekaḥ .) candrakalākriyārūpā . candrakalākriyopalakṣitaḥ kāla iti vā . tasyāḥ svarūpaṁ yathā — amādipaurṇamāsyantā yā eva śaśinaḥ kalāḥ . tithayastāḥ samākhyātāḥ ṣoḍaśaiva varānane ! .. tatra prathamakalākriyārūpāṁ pratipat evaṁ dbitīyādikalākriyārūpā dvitīyādiḥ . sā ca vṛddhirūpā cet śuklā hrāsarūpā cet kṛṣṇā .. yathā, tatra pakṣāvubhau māse śuklakṛṣṇakrameṇa hi . candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ .. pakṣatyādyāstu tithayaḥ kramāt pañcadaśa smṛtāḥ . darśāntāḥ kṛṣṇapakṣe tāḥ pūrṇimāntāśca śuklake .. gobhiloktāmāvāsyāghaṭakoparyadhobhāvāpannasamasūtrapātanyāyena rāśyekāvacchedena sahāvasthānayuktārkamaṇḍalāccandramaṇḍalasya rāśidvādaśāṁśadvādaśāṁśabhogātmakanirgamarūpaviyogena śuklāyāḥ pratipadāditattattitherutpattiḥ . evaṁ gobhiloktapaurṇamāsīghaṭakasaptamarāśyavasthānarūpaparamaniyogāna ntaramarkamaṇḍalapraveśāya candramaṇḍalasya rāśidvādaśāṁśadvādaśāṁśabhogātmakapraveśarūpasannikarṣeṇa kṛṣṇāyāstattattitheścotpattiriti . yathā — arkādbiniḥsṛtaḥ prācīṁ yadyātyaharahaḥ śaśī . bhāgairdbādaśabhistat syāttithiścāndramasaṁ dinam .. triṁśāṁśakastathā rāśerbhāga ityabhidhīyate . ādityādviprakṛṣṭastu bhāgaṁ dbādaśakaṁ yadā .. candramāḥ syāttadā rāma tithirityabhidhīyate .. * .. sā devakṛtye pūrbāhṇayutā grāhyā . ekādaśyupavāsātiriktasthale sarvatra trisandhyavyāpinī grāhyā .. * .. atha pratipat . sā ca kṛṣṇā dvitīyāyutā grāhyā śuklā amāvasyāyutā grāhyā kṛṣṇāpyupavāse dbitīyāyutā na grāhyā . atra tailābhyaṅgaṁ kuṣmāṇḍabhakṣaṇaṁ kṣaurañca na kāryam .. * .. atha dbitīyā . sā ca kṛṣṇā pūrbayutā śuklā parayutā grāhyā . bhrātṛdbitīyā tu aṣṭadhāvibhaktadinapañcamāṁśayutā yāhyā ubhayadine tallābhe parayutā grāhyā . tatra bṛhatībhakṣaṇaṁ na kāryam .. * .. atha tṛtīyā . sā ca rambhāvratetaradevakāryeṣu caturthīyutā grāhyā rambhāvrate tu dbitīyāyutā . tatra māṁsabhakṣaṇaṁ paṭolabhakṣaṇañca na kāryam .. * .. atha caturthī . sā ca pañcamīyutā grāhyā . vināyakavrate tṛtīyāyutā grāhyā . maṅgalavāre śuklā caturthī akṣayā . atra mūlakabhakṣaṇaṁ kṣoraṁ pradoṣe adhyayanañca na kāryam . bhādramāse caturthyāṁ candro na draṣṭavyaḥ . pramādāddṛṣṭvā — siṁhaḥ prasenamavadhīt siṁho jāmbavatā hataḥ . sukumāraka ! mā rodīstava hyeṣa sya mantakaḥ .. anena mantreṇābhimantritaṁ jalaṁ peyaṁ ācārāt syamantakopākhyānañca śrotavyam .. * .. atha pañcamī . sā ca caturthīyutā grāhyā atra vilvaṁ na bhoktavyam .. * .. atha ṣaṣṭhī . sā saptamīyutā grāhyā . skandaṣaṣṭhī tu pañcamīyutā grāhyā asyāṁ śiro’bhyaṅgo nimbabhakṣaṇañca na kartavyam .. * .. atha saptamī . sā ṣaṣṭhīyutā grāhyā tatra tālaṁ na bhakṣayet . śuklapakṣasya saptamyāṁ yadi ravivāro bhavet sā vijayā saptamī . māghamāsasya śuklasaptamyāṁ divākarā rathamāpuḥ tasmāt sā rathasaptamī .. sā manvādiśca . tasyāṁ adhyayanaṁ na kartavyam .. * .. athāṣṭamī . sā śuklā navamīyutā grāhyā kṛṣṇā saptamīyutā . tatrādhyayanaṁ nārikelabhakṣaṇañca na kartavyam .. śanivāre athavā maṅgalavāre kṛṣṇāṣṭamī puṇyatarā . bṛhaspativāre śuklāṣṭamī akṣayā . dūrvāṣṭamī pūrbaviddhā grāhyā . janmāṣṭamīvyavasthā tacchabde draṣṭavyā .. * .. atha navamī . sā cāṣṭamīyutā grāhyā . tatrālāvubhakṣaṇaṁ na kartavyam . māghasya śuklā navamī mahānandā . rāmanavamīvyavasthā tacchabde draṣṭavyā .. * .. atha daśamī . sā ca śuklā ekādaśyā kṛṣṇā tu navamyā yutā grāhyā . atra kalambībhakṣaṇaṁ na kartavyam .. * .. ekādaśīvyavasthā śrīviṣṇoḥ śayanavyavasthā ca tattacchabde draṣṭavyā .. * .. atha dvādaśī . sā ca ekādaśīyutā grāhyā . atra pūtikābhakṣaṇaṁ na kartavyam . phālgunasya śuklā dbādaśī puṣyanakṣatrayuktā cet govindadvādaśī .. * .. atha trayodaśī . sā ca śuklā dvādaśīyutā kṛṣṇā parayutā grāhyā . atra vārtākībhakṣaṇaṁ na kartavyam .. * .. atha caturdaśī . sā śuklā pūrṇimāyutā kṛṣṇā trayīdaśīyutā grāhyā . tatra māṣo na bhoktavyaḥ . jyaiṣṭhakṛṣṇacaturdaśyāṁ pradoṣe sāvitrīvrataṁ kartavyam . tatra yadā trayodaśī divābhāge daṇḍadbayamātrasattve’pi caturdaśī bhavet taddine vrataṁ kartavyam . pūrbāhe tadvidhatve’pi parāhe trisandhyavyāpitve parāha eva . yadā tu pūrbāparayorna tathāvidhā tadāpi parāha eva . bhādre māsi kṛṣṇā caturdaśī aghorā . māghe kṛṣṇā caturdaśī raṭantī . śivarātrivyavasthā tacchabde draṣṭhavyā .. * .. atha paurṇamāsī . tatra māṁsaṁ na bhoktavyam . sā ca caturdaśīyutā grāhyā . sā tu māsarkṣayutā cet tadā mahatī . kārtikamāse kṛttikānakṣatrayutā paurṇamāsī mahākārtikī evamanyatrāpi . mahājyaiṣṭhīvyavasthā tacchabde draṣṭavyā . kojāgaravyavasthā tacchabde draṣṭavyā .. * .. athāmāvasyā . atra māṁsaṁ na bhoktavyam . sā pratipadyutā grāhyā . maṅgalavāre yadi amāvasyā bhavet tadā aruṇodayamārabhya maunī bhūtvā yo gaṅgāyāṁ snāyāt sa sahasragodānajanyaphalamāpnuyāt . amāvasyāśrāddhavyavasthā śrāddhaśabde draṣṭavyā . pauṣamāghayoramāvāsyā yadi divāravivāravyatīpāta- śravaṇanakṣatrayuktā bhavati tadā ardhodayayogaḥ syāt . ayaṁ koṭisūryagrahatulyaḥ atra tāvajjalaṁ gaṅgodakatulyaṁ yatkiñciddānaṁ setusannibhañca bhavati . iti tithyāditattvam .. tithikṛtyaṁ māsaśabde draṣṭavyam .. |